________________
धर्भसंग्रह भाग-१ | Cोs-3
विधिप्रतिषेधतद्विषयाणां जीवादिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थनं तापशुद्धिः । तदुक्तं धर्मबिन्दौ -
“विधिप्रतिषेधौ कषः" । [सू० ९३] “तत्सम्भवपालनाचेष्टोक्तिश्छेदः ।" [सू० ९४] “उभयनिबन्धनभाववादस्ताप" [सू० ९५] इति ।
तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः, वचनस्य हि वक्ता निमित्तमन्तरङ्गम्, तस्य च रागद्वेषमोहपारतन्त्र्यमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषाऽशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमाद् । निमित्तशुद्ध्यभावानाजिनप्रणीतवचनमविरुद्धम्, यतः कारणस्वरूपानुविधायि कार्यम्, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यवस्थोपरमप्रसङ्गात् यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते, मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित्, तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्य । तदुक्तमुपदेशपदे -
"सव्वप्पवायमूलं, दुवालसंगं जओ जिणक्खायं । रयणागरतुल्लं खलु, तो सव्वं सुन्दरं तम्मि ।।" [गा. ६९४] त्ति ।।
कीदृशमनुष्ठानं धर्म इत्याह 'यथोदितं' यथा येन प्रकारेण कालाधाराधनानुसाररूपेण उदितम् प्रतिपादितम्, तत्रैवाविरुद्ध वचने इति गम्यम्, अन्यथाप्रवृत्तौ तु तद्वेषित्वमेवापद्यते न तु धर्मः । यथोक्तम् - "तत्कारी स्यात् स नियमात्, तद्वेषी चेति यो जडः । आगमार्थे तमुल्लङ्घ्य, तत एव प्रवर्त्तते" ।। इति । धर्मदासक्षमाश्रमणैरप्युक्तम् - "जो जहवायं न कुणइ, मिच्छद्दिठ्ठी तओ उ को अन्नो । वड्ढेई मिच्छत्तं, परस्स संकं जणेमाणोत्ति" ।। [उपदेशमाला गा. ५०४] ।
पुनरपि कीदृशमित्याह-'मैत्र्यादिभावसंमिश्रं' मैत्र्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलक्षणा ये भावा-अन्तःकरणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाऽविनेयेषु, तैः संमिश्रं संयुक्तम्, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात् ।
[तत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री १ । नमनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः प्रमोदः २ । दीनादिष्वनुकम्पा करुणा ३ । अरागद्वेषवृत्तिभावो माध्यस्थ्यमिति