________________
(५४) विनयकुशलविरचितं जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्टया भागहारे नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः ९२७ ॥ ८७ ॥ अथ पञ्चदशमुहूर्त्तयोगीनि षण्नक्षत्राण्याह
सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य । एए छन्नक्खत्ता, पन्नरसमुहुत्तसंजोगा ॥ ८८ ॥
सय० । शतभिषक् १ भरणी २ आH ३ अश्लेषा ४ स्वाति ६ ज्येष्ठा ६ चैतानि षट् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तसंयोगीनि । तथाहि-एतेषां षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्याहोरात्रस्य सा स्त्रयस्त्रिंशद्भागान् ३३ यावच्चन्द्रेण सह योगः। ततः कालमानाय मुहूर्तभागकरणार्थ त्रयस्त्रिंशंत्रिंशता गुण्यते जातं ९९०, अर्द्धस्त्रिंशद्गुणितः पञ्चदश भवन्ति, तेषां पञ्चदशानां क्षेपे जातं पञ्चोत्तरं सहस्रं १००५, एतस्य सप्तषष्टया भागहरणे लब्धाः पञ्चदशमुहूर्ताः १५, तदेषां कालसीमा ॥ ८८ ॥ अथ पञ्चचत्वारिंशन्मुहूर्त्तयोगीनि षणूनक्षत्राण्याह
तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य ।
एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ।। ८६ ॥ .. तिन्ने । 'तिस्र उत्तरा' उत्तराफाल्गुन्यः १ उत्तराषाढाः २ उत्तराभद्रपदा ३ श्च पुनर्वसुः ४ राहिणी ५ विशाखा ६ एतानि षण्नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चचत्वारिंशन्मुहूर्त्तसंयोगीनि भवन्ति । तथाहिएतेषां सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सम्बन्धिनां भागानां शतमेकमेकभागस्याड़े यावच्चन्द्रेण साई क्षेत्रसीमायोगः । तत्रैषां भागानां मुहूर्त्तगतकरणार्थ भागशतं भागस्यैकस्याई १०० त्रिंशता गुण्यते जातानि पञ्च