________________
सवृत्तिकं मण्डलप्रकरणम्। (४१) अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चच्छिमे णं जहन्निया दुवालसमुहुत्ता राई भवइ ?, जया णं पुरच्छिमपञ्चच्छिमे णं अट्ठारसमुहुत्ते दिवसे तयाणं दाहिणड्ढे उत्तरड्ढे वि दुवालसमुहुत्ता राई भवइ ?, हंता गोअमा!।" एवमष्टादशमुहूर्तरात्रेरप्यालापको ज्ञेयः । ततो भरतैरावतविदेहद्वयादिषु सर्वत्र द्वादशमुहूर्त दिनम् , द्वादश चतुर्गुणिता अष्टचत्वारिंशद्भवन्ति । मण्डलेषु भ्रमिकालः सूर्याणां मुहूर्ताः षष्टिरेव, तेन द्वादशमुहूर्त्ता रात्रावेव सम्माताः इति सिहं सर्वत्र दिनरात्रिमानं तुल्यम् । यदा द्वादशमुहूर्त दिनं तदा बाह्यमण्डलेषु गतत्वेन सूर्ययोः करप्रसरहानेस्तावत्कालमदर्शनात्तथाजगत्खाभाब्यादिति ॥ ६३ ॥अथ शेषमनुष्यलोके दिनरात्रिप्रमाणमाह
णरलोगम्मि असेसे, एवं दिणरयणिमाणमवि नेअं । नवरं बहिया बहिआ, ससिसूराणं गई सिग्घा ॥ ६४ ।।
णर० । ' एवं ' अनेन न्यायेन शेषे नरलोके दिनरात्रिमानमपि जम्बूद्वीपवज्ज्ञेयम् , तत्रत्यपूर्व विदेहपश्चिमविदेहभरतैरावतादिषु सर्वाभ्यन्तरमण्डलचारिषु सूर्येषु दिनमष्टादशमुहूर्त रात्रि दशमुहूर्तेत्यादिकं तथैव परिभावनीयम् । यतो येषु दिनेषु जम्बूद्वीपे मध्यबाह्यमण्डलेषु सूर्यौ भवतस्तेष्वेव दिनेषु तेऽपि सूर्यास्तत्रत्यमध्यबाह्यमण्डलेज्वेव भवन्ति । उत्तरचारित्वं दक्षिणचारित्वं च सर्वेषां १३२ समकं भवति, एकनामकनक्षत्रराशिषु सर्वेषां सूर्याणामवस्थानात् । 'नवरं' इत्ययं विशेषः-लवणादिषु ये येभ्यो बहिः सूर्यास्तेषां ' गतिः ' चलनं 'शीघ्रा' शीघ्रतरा जायते ॥६४॥ अथ सर्वत्र क्षेत्रेषु दिनरात्रिसम्बन्ध्यटप्रहरकालस्वरूपमाह