________________
सवृत्तिकं मण्डलप्रकरणम्। (२५) किष्टदिवसे जम्बूद्वीपस्य दशभागकल्पनयकैकसूर्यस्य तापक्षेत्रे कियन्तो भागाः ? इत्याह
दीवस्स य दसभागा, इगपासे हुंति तिनि दिवसस्सः । ककस्स य पढमदिणे, भागा पुण दुनि रयणीए । ३३ ।।
दीव० । द्वीपस्य त्रयः दशभागा एकैकपाधै दिवसस्य ' सूर्यतापक्षेत्रस्य कर्कसंक्रान्तिप्रथमदिने भवन्ति । कोऽर्थः ? दशधाविभक्ते जम्बूद्वीपचक्रवाले यल्लब्धं तादृशास्त्रयो भागा एकस्मिन्पार्श्वे दक्षिणतः उत्तरतो वा । तदा रात्रेः पुनर्दशभक्तौ द्वौ भागौ भवतः । दिवससत्कभागत्रययोजनानि ९४५२६४२, रात्रिसंबन्धिभागद्वययोजनानि ६३०१७ ४८, उभयोर्मीलने १९७५४४३० । एवं द्वितीयसूर्यस्यापि दिनं रात्रिश्च, सर्वमीलने ३१५०८९ सर्वाभ्यन्तरमण्डलपरिधिर्जातः । अत्र मेरु प्रति नवयोजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्येत्येतत्सर्वोत्कृष्टदशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति ९४८६ । कथम् ? मन्दरपरिक्षेपस्य किञ्चिन्न्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य ३१६२३ दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणत्वे एतस्य भावादिति । जघन्यदिवसे तु मेरुं प्रति भागद्वयं षड्योजनसहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दशभागाः ६३२४६॥ ३३ ॥ अथ क्रमेण हीयमानं जघन्यदिवसे यावत्प्रमाणं तापक्षेत्रमवशिष्यते तदाह-- · मयरम्मि दुन्नि भागा, दिवसस्स य हुंति तिनि रयणीए ।
एवं नायव्वाओ, दिणरत्तीवुट्टिहाणीओ ॥ ३४ ॥ मय ० । कर्कसंक्रान्तेर्द्वितीयदिनादारभ्य षद्भिर्मासैर्यावन्मकरसंक्रान्त्याद्य