________________
सवृत्तिकं मण्डलप्रकरणम् ।
( २३ ) वर्त्तिग्रहादिसंख्या स्वयं ज्ञेया, यत्रकाद्वावधार्या । अत्र तारकाणां बहुत्वात्क्षेत्रस्य स्तोकत्वाच्च केचित्कोटाकोटिरिति : संज्ञान्तरं मन्यन्ते । केचिच्च तारकविमानान्युत्सेधाङ्गलप्रमाणेन मन्यन्ते । किञ्चैतत्सैन्यं सूर्यस्यापि साधारणम्, चन्द्रस्येव तत्सैन्यस्य सूर्योऽप्यधिप इति, यदुक्तं जीवाभिगमे ज्योतिष्कोद्देशे - " एगमेगस्स णं भंते ! चंदिमसूरिअस्स चंदिमसूरिअस्स केवइओ परिवारो पन्नत्तो ? " त्ति सूत्रम् । अस्य वृत्त्येकदेशो यथा- 'एकैकस्य भदन्त ! चन्द्रसूर्यस्य चन्द्रसूर्यस्य' अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः खामी तथा सूर्यस्यापि तस्यापीन्द्रत्वादिति ख्यापयति । यद्वा समवायाङ्गवृत्तावष्टाशीतिस्थानकेऽप्ययमेवाभिप्रायोऽस्ति तेन चन्द्रसूर्यौ ग्रहेभ्यो भिन्नौ तौ ग्रहाधिपौ ज्ञेयौ ॥ ३१ ॥
नामानि जम्बूद्वीपे लवणाब्धौ.
चन्द्रसूर्याः २
४
ग्रहाः
धातकीखण्डे.
१२
कालोदे. पुष्करार्धे. सर्वसंख्या..
४२
७२ १३२
१७६ ३५२ १०५६
११७६ २०१६ ३६९६
नक्षत्राणि ५६ ११२ ३३६ तारककोटि १३३९५ २६७९ ८०३७ २८१२९५ ४८२२२ ८८४०७ कोटयः शू० १५ शू० १६ शू० १६ शू० १५ शू० १६ शू० १६
३६९६ ६३३६ ११६१६
अथ चन्द्रसूर्याणां केन प्रकारेण कदा प्रकाशक्षेत्रं वर्द्धते ? कदा च हीयते ? तदाह