________________
( १६ )
विनयकुशल विरचितं
बाव पुरुवा, तेवीसं सगा य बोधव्वा । दो चेव इक्वीसा, ओ पुरा तेसि बोधव्व ॥ २३ ॥
,
बावट्टि॰ । चन्द्रस्यैकैकमण्डले भ्रमिकालः 'द्वाषष्टिः पूर्णरूपाणि पूर्णा द्वाषष्टिर्मुहूर्ता इत्यर्थः, त्रयोविंशतिरंशाश्चैकस्य मुहूर्त्तस्यैकविंशत्य - धिकशतद्वयभागरूपा बोद्धव्याः ६२३३ एतावत्कालप्रमाणं चन्द्रस्यैकैकमण्डले परिभ्रमतो लगति । अत्रांशस्वरूपं सूत्रेणैवाह - ' छेओ 'ति छेदो - विभजनाङ्कः पुनः ' तेषां ' मुहूर्तानामेकविंशत्यधिकशतद्वय रूपो बोद्धव्यः ॥ २३ ॥
1
एएणय भइव्वो, मंडलरासी हविज जं लद्धं सा सोममुत्तगई, तहिं तहिं मंडले निमा || २४ ॥
एएण० । ' एतेन च ' अनन्तरोक्तराशिना द्वाषष्टिमुहूर्तादिरूपेण मण्डलपरिधिरा शिर्भक्तव्यः, भक्ते सति भवेद्यल्लब्धं सा सोमस्यैकैकमुहूर्ते गतिर्भवति तस्मिन् तस्मिन् मण्डले नियमात् । भावना यथासवर्णनार्थं द्वाषष्टिमुहूर्ता एकविंशत्यधिकशतद्वयगुणाः क्रियन्ते, जातं १३७०२, उपरितनांशास्त्रयोविंशतिः क्षिप्यन्ते जातानि त्रयोदशसह - स्राणि पञ्चविंशत्यधिकानि सप्तशतानि १३७२५, चन्द्रस्य सर्वाभ्यन्तरमण्डलपरिधिर्योजनानि ३१५.०८९ रूपः सोऽपि २२१ गुणः क्रियते जातः षट्को नवकः षट्कस्त्रिकश्चतुष्कः षट्कः षट्को नवकथेति ६९६३४६६९, अस्य राशेः पूर्वोक्तेन त्रयोदशसहस्रपञ्चविंशत्यधिकसप्तशतप्रमिताङ्केन १३७२५ भागहारे लब्धानि योजनानि ५०७३ अंशाः उप एषा चन्द्रस्याभ्यन्तरमण्डले मुहूर्तगतिः । द्वितीये ૧૩૭૨૫
७७४४