________________
(१४)
विनयकुशलविरचितं भांगन्यूनता ॥ १७ ॥ अथ सर्वाभ्यन्तरपरिधिं सर्वबाह्यपरिधिं च वृत्तावुक्तमपि सूत्रमध्ये गाथाद्वयेनाह--
तिन्नेव सयसहस्सा, पन्नरस हवंति जोअणसहस्सा। एगुणनउमा परिही, अभंतरमंडले तेसिं ॥१८॥ लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसअहिआ। परिहीइ जोषणाई, बाहिरए मंडले हुंति ॥१६॥
तिन्नेव । त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि ३१५०८९ योजनानां सर्वाभ्यन्तरे मण्डले परिधिः 'तयोः' चन्द्रयोः सूर्ययोश्च ॥ १८ ॥ लक्ख० । लक्षत्रिकमष्टादशसहस्राणि पञ्चदशाधिकानि त्रीणि शतानि योजनानां ३१८३१५ सर्वबाह्ये मण्डले परिधिरिति ॥१९॥ अथ चन्द्रस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह--
साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ मज्झे । बावन्नहिया सा बहि, पइमंडल पउणचउवुड्डी ॥२०॥
साहि० । 'मज्झे' इति सर्वाभ्यन्तरे मण्डले वर्तमानस्य जम्बूद्वीपे एकैकस्मिन्मुहूर्ते पञ्चसहस्राणि त्रिसप्तत्यधिकानि साधिकानि योजनानां गतिर्भवति, अङ्कतो यथा-५०७३,७७४४ । 'सैव' सर्वाभ्यन्तरमण्डलगतिढिपञ्चाशद्योजनाधिका कृता सती सर्वबहिर्मण्डले चन्द्रस्यैकैकमुहूर्तगतिर्जायते, अत्र कियद्भागानां न्यूनत्वं जातम् , अङ्कतो यथा-५१२५.१९१९ । प्रतिमण्डलं च किञ्चिदूनपादोनचतुर्योजनवृदिः क्रियते एतावता पूर्ण योजनत्रिकं पञ्चपञ्चाशदधिकाः षण्णवतिशतभागाश्चेत्यर्थः ३,६५५ । एतच्चतुर्दशगुणितं द्वापञ्चाशत् ॥२०॥ अथ सूर्यस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह