________________
८०)
શ્રી જિતમૂર્તિપૂજા પ્રદીપગ્રંથ किं तं उवघाय निज्जुति अणुगमे, इमाहिं मूलगाहाहिं अणुगंतव्वा ते ॥ उद्देसे निद्देसे, निगमे खित्तकाल पुरिसेय ॥ कारण पच्चयलक्खण, णए समोयारणाणुमए ॥ १ ॥ किं कइविहं कस्स कहिं केसु कहं किच्चिरं हवइ कालं, कइसंतरमविरहियं, भवागरिसफासण निरुत्ति ॥ २ ॥ से तं उवघाय निज्जुत्ति अणुगमे ॥ से किं तं सुतफासियनिज्जुत्तिअणुगमे, से तं उच्चारेयव्वं अक्खलियं अमिलियं अविच्चामेलियं पडिपुन्नघोसं होइ विप्पमुक्कं वायणोवगयं तओ तत्थ न जिहित्ती ? ससमयपदं वा, परसमयपदं वा एवविधं मोक्खसामाइयपदं वा नो सामाईयपदं वा तओ तम्मि उच्चारिए सम्माणी केसिं च भगवंताणं केइ अहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ते तेसिं अणहिगयाणं अभिगमणट्टयाए पदं पदे भवई व्व ठावईस्सामि ॥ संहिया य पदं चेव, पयत्थो पयविग्गहो ॥ चालणा च पयसिद्धीय छव्विहं विधिलक्खणं ॥ १ ॥ इति ॥"
રૂ. શ્રી ભગવતીસૂત્રકે વીશમેં શતકમેં વિદ્યાચારણ અરુ જંઘાચારણ મુનિયોને શાશ્વતી અરુ અશાશ્વતી જિનપ્રતિમાકો વંદના કરી હૈ ઇસકા પાઠ - "विज्जाचारणस्स णं भंते तिरियकेवइण गईविसए पन्नते ? गोयमा ! से णं इत्तो एगेणं उप्पाएणं माणुसुत्तरे वच्चए, समोसरणं करेइ करित्ता तहिं चेइआई वंदइ वंदित्ता, बीएणं उप्पारणं णंदीसरवरदीवे समोसरणं करेइ करित्ता तहिं चेइयाइं वंदइ वंदित्ता, तओ पडिनियत्तइ इहमागच्छइ इहमागच्छइता इयं चेइयाइं. वंदइ विज्जाचारणस्स णं गोयमा ! तिरियं एवट्टऐणइविसए पन्नते । विज्जाचारणस्स णं भंते ! उड्डे केवइए गइविसए पन्नता ? तं जहा गोयमं ! सेणं इतो एगेण उप्पारणं णंदणवणे समोसरणं करेइ करित्ता तहिं चेइआई वंदइ, वंदित्ता बितिएणं उप्पाएणं पंडुगवणे समोसरणं करेइ, करित्ता पंडगवणे चैइआई वंदइ, वंदित्ता तओ पडिनियत्तइ इहमागच्छइ इहमागच्छइत्ता इहया इयं चेइयाई