________________
७६)
શ્રી જિનમૂર્તિપૂજા પ્રદીપગ્રંથ आयरिय उवज्जाए, पव्वयणे सव्वसंघे य - ॥ १ ॥ एएसु भत्तिजुत्ता, पूयंता अरहं अण्णणमणा ॥ सम्मत्तं अणुसरित्ता, परित्तसंसारिया हुंति ॥२॥ इति"- . .
७ श्री भगवतीशतक पच्चीसवेके (शतकके) तीसरे उद्देसे में તથા નવીસૂત્ર નિ$િ આદિ કો પ્રમાણ કરણ કહા હૈ. ઇસકા પાઠ -"सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमिस्सिओ भणिओ । तइओ य निरवसेसो, एओ विही होइ अणुओगे ॥ १ ॥ इति "
૨૮ શ્રી જ્ઞાતાસૂત્ર કે આઠમેં અધ્યયનમેં શ્રી મલ્લિનાથજી મહારાજને - શ્રીજીન પ્રતિમાકી પૂજા કરી સો યાવત શબ્દ મેં જણાઈ હૈ ઇસકા પાઠ"तएणं सा मल्लीविदेहवरकण्णा पहाया जाव पायच्छित्ता सव्वालंकारविभूसिया। यह य यावत श०सें कयबलिकम्मा, कयकोउअमंगलपायच्छित्ता इत्यादिक में जिनपूजाका सूचन कीया "___१९ श्री ज्ञातासूत्र के सोलहवे अध्ययन, द्रौपहीने सतही पू री है. स! -"तएणं सा दोवई रायवरकण्णा जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता मज्जणघरं अणुपविसइत्ता प्रहाया कयबलिकम्मा कयकोइअमंगलपायच्छित्ता सुद्धप्पवेसाई मंगलाई वत्थाई पवरपरिहिआ मज्जणघरातो पडिणिक्खमइ पडिणिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ उवागच्छित्ता जिणघरं अणुपविसति अणुपविसित्ता आलोएई जिणपडिमाणं पणामं करेइ, लोमहत्थयं परामुसति, परामुसित्ता णं जहां सूरियाभो, जिणपडिमाणं अच्चेइ तहेव भाणियव्वं, जाव धूपं डहइ धूपं डहित्ता वामं जाणुं अच्चेइ अच्चित्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिखुत्तो मुद्धाणं धरणितलंसि णिवेसति णिवेसित्ता ईसिं पच्चुणमई पच्चुण्णमइत्ता करयल जाव कटुं एवं वयासि णमोत्थुणं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ णमंसइता जिणघरातो