________________
६०)
1 શ્રી નિર્ણય પ્રભાકર સાતુવાદ ते साहूणं साहूणीणं उवद्दवे आयबलेणं धण बलेणं कुंडबलेणं णिवारगा भविस्संति तेसिमवि साहू कहिस्संति भो! भो ! महाणुभागा! सिरि सोहम्मसामि पट्टपरंपरेणं अमुगे अमुगे एयारिसे छत्तीस गुणगणधारये पावभीरु आयरिओ जाओ तेहिं एयस्स गणस्स ठवणा किया। गणमज्जेवि एयारिस्से गुणसंपन्ने आयरिय उवज्जाओ जाओ तेहिं नियपट्टे तुमंपि आरोविया -कहं एयारिसापमायधरा जाया? सारण-वारण-चोयण-पडिचोयणाओ कहमकुसला भवह? तुम्हेहिं पमायं वहंतेहिं अम्हाणं का गइ भविस्सइ ? तुम्हाणं जं किंचि विलोहिज्जइ तं अम्हाणं घरे बहु अत्थि, असण-पाण-खाइम-साइमवत्थपडिग्गह-कंबल-पायपुच्छण-ओसह-भेसज्जेणं-पीढफलग-सेज्जसंथारएणं, अम्हे णियरिद्धि समुदएणं पडिलाभिस्सामो पुण तुम्हारिसेहिं महाणुभागेहि पमाओण कायव्वो। तहावि ते ण पडिबुज्जति तओ महाणुभागा सावियाणो णियगणस्स सामाचारी चइस्संति अक्खण्मे वडाडो पमुइ दसविहे पुव्वायरियाणं महाणुभागाणं वद्धट्ठवणं काउण आवस्सए करिस्संति परं पासंडियाणं परगणस्स सामाचारी लोवग्गणं किरिया फडाडोवं दट्टणं णो णियगणसामाचारी चइस्संति ते महाणुभाग समणोवासगा हविस्संति भरहे वासे थोवा चेव रायसमाणा ताव जहा राया नियरज्जठिई ण चयइ तहा ते समणोवासगा पुव्वायरियाणं गुणे समरंता एगंतओ आराहगा सतट्ठभवग्गहणाइ णाइक्कमिस्संति। मायपियसमाणावि एरिसा चेव, परं विसेसो जे मायपियसमाणा ते गणवासियाणं अणायारे पासित्ता णिच्चसो अक्कोसिस्संति पुत्तमिव असणपाणाइविहीए पोसणमवि करिस्संति, परंणो णियकुलक्कमागयं चइस्संति, तेवि आराहगा णो विराहगा । पुणोवि जे जंबू ! कालाइदोसेणं हीणायाराणं हीणायारे सोच्चा सासणस्सुड्डाहं करिस्संति ते सवित्तिस्समाणा परपासंडिएसु रंजीया णियगण सामाचारी जाताणं अज्झय पज्जएहिं सेवियासे हिलंता णिदंता खिसंता परगणसामाचारीओ रता अत्तगणस्स पुव्वायरिया हीलिया पुणोवि एवं कहिस्संति -कहं अम्हे लोहवाणियाणं तुल्ला भवाभो ? जहा रायपसेणीओ केसिकुमारेणं णिढेि पाएसिस्स रण्णो, तहा अम्हेहिं लोहवाणिय समाणो परिचत्तो-रयणागरसमो पडिवज्जिओ । अवं. जंबू ! अत्ताणं