________________
उ४)
શ્રી નિર્ણય પ્રભાકર સાનુવાદ કાર્ય હૈ ઉસમેં શિથિલ હો ગએ હૈ ઉનકુ ઉનકે કાર્યકી યાદ દિલાનેકે વાતે વૈયાવચ્ચગરાણ ઇત્યાદિ પાઠ પઢ કે કાઉસગ્ગ કરના ઔર ઉનકી પ્રશંસાપ સ્તુતિ કહની. ક્યું કિ ધર્મ ઉચિત પ્રવૃત્તિ રુપ હૈ | ફેર ભાષ્યકારને દ્વાર ગાથામેં સરણિજ્જ એસાપદ ચૌદમેં દ્વારમેં કહ. ઉસકે વિશેષ વર્ણનમેં ગાથા ૫૦ મે ઈહ સુરાય-સરણિજ્જા એસા લિખા હૈ ઉસકી व्याच्या पृडवृत्तिमें मेसी ७२री है। इह शब्दः पूर्वद्वारे संयोजितोपि डमरुकमणिन्यायेनात्रापि संबध्यते, ततश्च इहेति संपूर्णचैत्यवंदनायां क्रियमाणायां सुराश्च सुर्यश्वेति 'पुरुषस्त्रियोरिति एक शेषे' सुरास्ते च यक्षांबाप्रभृत्यः सम्यग्द्रष्टिदेवता ज्ञातव्याः न त्वर्हन्तस्तेषां प्राग् वंदनीयत्वेनाभिहितत्त्वादनुशासकत्वात् स्मारकत्वाच्च । एते च किमित्याह॥ सरणिज्जत्ति स्मरणीयास्तत्तद्गुणानुचिंतनोत्कीर्तनादिनोपबृंहणीयाः स्तवनीया इत्यर्थः । श्लाघ्याश्व जिनप्रवचनस्थः स्वल्पगुणोपि सम्यग्द्रष्टिः प्रशंसायाः कर्मक्षयकारणत्वादुक्तंच- गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेणत्ति। नैवं चेत्तदा उत्तरोत्तरसंयमस्थानवर्तिभिः साधुभिर्जघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युस्तैश्व नियमेषु द्रढाः श्रावकाः न चैतदागमे द्रष्टमिष्टं वा यद्गुणिनां गुणानप्रशश्याद्दर्शनमालिन्याद्यवाप्तेः । आह च नो खलु अप्परिवडिए निच्छयओ मलिन एव सम्मत्ते होइ तओ परिणामो जतोणुपबृंहणा इयति देशविरतिनां वाविरतसम्यग्द्रष्टयः सत्काराा न स्युस्तथा च सति तम्हा सव्वपयत्तेणं जो नम्मुकारधारओ । सावओ सोवि दट्ठव्वो जहा परमबंधवो ॥१॥ इत्याद्यपार्थकः स्याद्देवं च सकलागमव्यवहारलोपो विमर्शनीयमिदं सूक्ष्मधियेति यद्वा स्मरणीया स्मरणादिषु-प्रेरणादिषु प्रेरणाऱ्या त्या: । स 48 माशय है [ संपू येत्यना. सभ्यद्रष्टि દેવોકું ભી ઉનકે ગુણકી પ્રશંસા કરકે સ્મરણ કરણા ઉચિત હૈ. ક્યું કિ જિનશાસનમેં રહા હુવા થોડા ગુણવાલા ભી સમ્મદ્રષ્ટિ પ્રશંસા કરને યોગ્ય