________________
તે હું તીર્થને મહિમા કહું છું તે તમે હર્ષ પૂર્વક સાવધાનતાથી સાંભળો, જે ૧૪ છે
શ્રીનાભ ગણધરે ભરતચકીને કહેલું કદંબગિરિનું માહાસ્ય ૧૦ ગાથામાં જણાવે છે – कालत्तयसमयदुगे-तइए तह आरगे चउत्थे य ॥ चउवीसइ तित्थयरा-माणुमिया चक्किणो निवई ॥१५॥ नववासुदेवनिवई-एवं पडिवासुदेवबलदेवा ॥ तिगुणिगवीससलागा-मज्झाया सासया भणिया ॥१६॥ उस्सप्पिणी ओसप्पिणी-बारसआरेहि कालचक्कस्स ॥ संजायस्स पवित्ती-अणुक्कमेणं मुणेअव्वा ॥१७॥ एयम्मि कालचके-संपइ ओसप्पिणीयकाला जा॥ उस्सप्पिणी य पुव्वा-ताए पज्जंतिमो अरिहा ॥१८॥ आसो संपइनामा-तित्थयरो मग्गदेसणाकुसलो ॥ पहुणो तस्स कयंबो-गणाहिवो लद्धिसंपण्णो ॥१९॥ मुणिकोडीपरिवरिओ, झाणानलदडकम्मतणनियरो । इह संपत्तो मुर्ति-ता बिइया सिरिकर्यबक्खा ॥ २० ॥ विगयाए चउवीसइ-याए बीओ अभू जिणाहीसो ॥ . सिरिणिवाणी नामा-तस्स कयंबो गणाहीसो ॥ २१ ॥ पहुवयणेणाणसणं-किच्चा परिनिव्वुओ महुल्लासा ॥ इह तेण कयंबगिरी-अवि एवं वुत्तमन्नत्थ ॥ २२॥ । दिन्चोसही विसिट्ठा-महप्पहावा इहेव विविहट्ठा॥ नाणारसकूवीओ-सुरपायवरयणभूमीओ ॥ २३ ॥ ..