________________
૭૨
भाधारस्य प्रश्नास-२/रतs-४ | गाथा-७3
छाया:
आज्ञावचनेन युता आज्ञापनी पूर्वभणितभाषातः ।
करणाकरणानियमादुष्टविवक्षया सा भिन्ना ।।७३।। सन्ययार्थ :
आणावयणेण=सायनथी, जुआ युत, आणवणी माशापना छ, पुब्बभणिअभासाओ-पूर्वमा ठेवायेली भाषाथी पूर्वमा वायली सत्या मापाथी, करणाकरणाणियमादुट्ठविवक्खाइ-४२१साना मनियमथी सने सष्टनी विवक्षाथी, सा=d=माशापनामाषा भिण्णा=मित छ. ॥७३॥ गाथार्थ:
આજ્ઞાવચનથી યુક્ત આજ્ઞાપનીભાષા છે. પૂર્વમાં કહેવાયેલી ભાષાથી પૂર્વમાં કહેવાયેલી સત્યાદિ ત્રણ ભાષાથી, કરણ-અકરણના અનિયમથી અને અદુષ્ટની વિવક્ષાથી તે=આજ્ઞાપનીભાષા, मित छ. ||७|| टी :___ आज्ञावचनं अकरणस्य बलवदनिष्टानुबन्धित्वाभिधायकं करणवचनं पञ्चम्यादिकं, तेन युक्ता= सहिता आज्ञापनी यथा 'इदं कुरु' इति ।
नन्वस्याः कथं सत्यादिभेदः ? इत्याचक्षते आह-'पूर्वभणितभाषातः करणाकरणानियमाऽदुष्टविवक्षातः सा भिनेति । अयं भावः करणनियमे सत्यैवेयं स्यात्, अकरणनियमे तु मृषैव स्यादित्युभयाऽनियमादुभयातिरेकः, दुष्टविवक्षापूर्वकत्वाभावाच्च मृषातिरेकः सत्यामृषात्वप्रतिषेधस्त्वप्रसक्तत्वादेव न कृत इति ।
नन्वाज्ञाविषये आज्ञां ददतः कथं न सत्यवादित्वं? श्रोतुः प्रवृत्त्यभावस्य निमित्तान्तराद्यधीनत्वादिति चेत् ? न प्रवर्तकादप्रवृतौ परमाथतोऽसत्यत्वात्, आज्ञाप्यस्य तथात्वाऽनिर्णये भावभाषात्वनियामकसम्यगुपयोगानिर्वाहाच्चेति दिग् २।७३।। टीमार्थ :
आज्ञावचनं ..... दिग् २ ।। माशावयनमा बलवामिष्टानुनधित्वनो समिधाय. કરણવચન પંચમી આદિક છેઃસિદ્ધહેમશબ્દાનુશાસન અનુસાર આજ્ઞાર્થમાં પંચમી સંજ્ઞા છે અને પાણીની વચનાનુસાર લટુ સંજ્ઞા છે તેનું પંચગાદિકમાં રહેલા આદિ શબ્દથી ગ્રહણ છે. તેનાથી આજ્ઞાવચનથી યુક્ત સહિત આજ્ઞાપતીભાષા છે. જે પ્રમાણે તું આ કર એ પ્રમાણેનું વચન.
'ननु'थी शं। ३ छ - सानुमायनीभाषा, सत्याla भाषाथी वी शत छ ? मेथी 3 छ -