________________
भाषा रहस्य प्र२श भाग-२ / स्तजड-3 / गाथा- ५५-५७
તૃતીય સ્તબક
अवतरशिडा :
प्रतिज्ञातनिरूपणाया एव सत्यामृषाभाषाया लक्षणपूर्वं विभागा
अवतरशिडार्थ :
પ્રતિજ્ઞાતના નિરૂપણરૂપ જ સત્યામૃષાભાષાના લક્ષણપૂર્વક વિભાગને કહે છે
:
ભાવાર્થ
ગાથા ૫૫માં પ્રતિજ્ઞા કરેલ કે હવે પછી સત્યામૃષાભાષાનું હું કીર્તન કરીશ એ પ્રતિજ્ઞાના નિરૂપણરૂપ જ સત્યામૃષાભાષાનું લક્ષણ બતાવવાપૂર્વક તેના ભેદોને કહે છે
गाथा :
छाया :
-
अंसे जीसे अत्थो विवरीओ होइ तह तहारूवो । सच्चामोसा मीसा, सुअंमि परिभासिआ दसहा ।।५६।। उप्पन्नविगयमीसग, जीवमजीवे अ जीवअज्जीवे J तहणंतमीसिया खलु, परित्त अद्धा य अद्धद्धा ।।५७।।
अंशे यस्या अर्थो विपरीतो भवति तथा तथारूपः । सत्यामृषा मिश्रा श्रुते परिभाषिता दशधा । । ५६।। उत्पन्नविगतमिश्रके जीवेऽजीवे च जीवाजीवे ।
तथाऽनन्तमिश्रिता खलु प्रत्येकाद्धा चाऽद्धाद्धा ।। ५७ ।।
34
अन्वयार्थ :
जीसे = भाषामां, अत्थो अर्थ, अंसे = अंशमां - देशमां, विवरीओ = विपरीत होइ=छे, तह-वजी, तहारूवो= तथा३प छे=अन्य अंशमां तथा३प छे, (ते) सच्चामोसा = सत्यामृषा = अंशथी सत्या जने अंशथी भृषा खे ३५ सत्यामृषा, मीसा = मिश्र, सुअंमि = श्रुतमां, परिभासिआ - परिभाषित छे. (ते) दसहा = ६श प्रभारनी छे=सत्यामृषाभाषा, श प्रभारनी छे
उप्पन्न- विगय-मीसग उत्पन्न - उत्पन्नमिश्रिता, विगत = विगतमिश्रिता, मिश्र = उत्पन्नविगतमिश्रिता, जीवमजीवे - भुव= भुवमिश्रिता, अनुभव = अनुवमिश्रिता, अखने, जीवअज्जीवे व अनुभव-भवमनुव