________________
भाषा रहस्य प्र२ भाग - २ / स्तजड-२ / गाथा - 3८-36 क्रोधान्मानान्मायाया लोभात्प्रेम्णस्तथैव द्वेषाच्च । हास्याद् भयादाख्यायिकादुपघातात्रिश्रिता दशमा ।। ३९ ।।
अन्वयार्थ :
सच्चाए विवरीया - सत्यथी विपरीत, असच्चा विराहिणी असत्यविराधिनी भाषा, होइ छे. तत्थ=त्यां= असत्यलाषामां, दव्वाई चउभंगा - द्रव्याहि यार लंगो छे. सा= ते = असत्यभाषा, पुण=वजी, सुए = श्रुतभां दसहा = ६श प्रारवी, भणिआ = हेवार्ड छे. कोहे=ोधथी, माणे मानथी, माया = मायाथी, लोभे लोलथी, पिज्जे = प्रेमथी = रागथी, तहेव = ते प्रभाएंगे, दोसे = द्वेषथी, हासभए - हास्यथी, लयथी, अवखाइअ = आध्यायिङाथी, अ=जने, दसमा शभी उवघाए णिस्सिया - उपधातथी निःसृत छे ।।३८-३९॥
गाथार्थ :
સત્યથી વિપરીત અસત્યવિરાધિની ભાષા છે. ત્યાં=અસત્યભાષામાં, દ્રવ્યાદિ ચાર ભંગો છે. ते = असत्यभाषा, वणी श्रुतमां घ्श प्रभारनी हेवार्ड छे - ओघथी, मानथी, मायाथी, सोलथी, प्रेमथी = रागथी, ते प्रमाणे द्वेषथी, हास्यथी, लयथी, खाण्याथिकाथी, जने हशमी उपघातथी fa:zd &. 1136-3E||
टीडा :
सत्यातो विपरीताऽसत्या भवति, अतस्मिंस्तद्वचनमिति यावत्, न च चरितोपमाद्यतिव्याप्तिः, यथार्थतात्पर्यविरहेण तद्वचनमिति गाथार्थात्, परिभाषानुरोधादाह, विराहिणि त्ति विराधिकेत्यर्थः, लक्षणान्तरं चेदम्, विराधकत्वं च सद्भूतप्रतिषेधत्वादिनेति नानुपपत्तिः, तत्र द्रव्यादयश्चत्वारो भङ्गाः, ज्ञातव्या इति शेषः ।
तथाहि - चतुर्द्धाऽसत्या भाषा प्रवर्त्तते, द्रव्यतः क्षेत्रतः कालतो भावतश्चेति । द्रव्यतः सर्वेषु द्रव्येषु, क्षेत्रतो लोकेऽलोके वा, लोकेऽनन्तप्रदेशमयो लोक इत्यादिः, अलोके च वसन्ति जीवाः पुद्गला वा, न वाऽलोक इत्यादिः, कालतो दिवा रात्रौ वा भावतस्तु क्रोधाद्वा लोभाद्वा भयाद्वा हास्याद्वा, अत्र ‘एकग्रहणे तज्जातीयानां ग्रहणमिति न्यायात् क्रोधग्रहणान्मानग्रहः, लोभग्रहणाच्च मायाग्रहः, भयहास्यग्रहणेन च प्रेमद्वेषकलहाभ्याख्यानादिग्रह इति वृद्धसम्प्रदायः । भावाऽसत्यभेदा एव च दश अनन्तरं निर्युक्तिगाथया दर्शयिष्यन्त इति ध्येयम् ।
अत्र द्रव्यभावसंयोगे विधिप्रतिषेधाभ्यामपि चतुर्भङ्गी भावनीया । तथाहि - "दव्वओ णाम एगे मुसावाए णो भावओ ? भावओ णाम एगे मुसावाए नो दव्वओ, एगे दव्वओ वि भावओ वि, एगे णो दव्वओ णो भावओ । तत्थ दव्वओ मुसावाओ णो भावओ, जहा कोई भणिज्जा - अत्थि ते कहिं पसुमिगाइणो दिट्ठा ? ता