________________
૧૫૮
ભાષારહસ્ય પ્રકરણ ભાગ-૨ | સ્તબક-૫ | ગાથા-૯૫
छाया:
अभ्युच्चयं न भाषेत आज्ञप्तिमयतानां वा ।
असाधुलोकं साधुरिति सदोषाशंसनं तथा ।।१५।। अन्वयार्थ :अब्भुच्चयं साधु सन्युय्ययने, ण भासिज्जा=बोलेन, अजयाण यमयावा मेवा स्थिो, असंयतीने, आणत्तिमायो (मे प्रमाए als), असाहुलोगं साधुलोने, साहु-साधु, त्ति-से प्रमाण, (st als), तहा-अने, सदोसासंसणं-सही माशंसनवाणi क्यat ale. Ineull . गाथार्थ :
સાધુ અભ્યશ્ચયને બોલે નહિ. અજયણાવાળા એવા ગૃહસ્થો કે અસંયતોને આવો એ પ્રમાણે કહે નહિ. અસાધુલોકને સાધુ એ પ્રમાણે કહે નહિ અને સદોષ આશંસનવાળાં વચનો કહે નહિ. Inલ્પા टी:
केनचित् कस्यचित् “सर्वमेतत् त्वया वक्तव्यमि"ति संदिष्टे सर्वमेतद् वक्ष्यामीति संदेशं प्रयच्छन् 'सर्वमेतदिति वाभ्युच्चयं न भाषेत-न वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वेनाऽसंभवाभिधाने द्वितीयव्रतविराधनाप्रसङ्गात्, तथा च 'सर्वे साधवो गता न वा ?' इत्यादिस्थले. सर्वथाऽनुविचिन्त्यैव वदेत् यथाऽसंभवाभिधानं न भवतीति ।
ननु 'सर्वो ग्रामो भोक्तुमागत' इत्यादिवत् ‘सर्वमेतत्' इत्यादिकं नासंभवग्रस्तमिति चेत् ? न, समुच्चये तथाविधविवक्षाऽभावात् चारित्रभावावस्थायामेतादृशाऽप्रयोगाच्च ।।
तथा अयतानां=असंयतानां आज्ञप्तिं 'आस्व एहि कुरू वा इदं कार्यं शेष्व तिष्ठ प्रज' इत्यादिरूपां, न भाषेत=न वदेत्, अयतनाप्रवर्तनप्रयुक्तदोषप्रसङ्गात् । ।
तथाऽसाधुलोकं आजीविकादिकं लोकैः साधुशब्देनाऽभिलाप्यमानं, 'साधुरयमिति न वदेत, मृषावादप्रसङ्गात्, न चैतद्वचनस्य रूपसत्याद्यन्तर्गततया न मृषात्वमिति शङ्कनीयम्, गुणोपबृंहणप्रवणानामीदृशानामन्वर्थशब्दानामविषये मोहादेव प्रयुज्यमानत्वेन दोषानुबन्धितया च मृषात्वोपपत्तेः, अत एव स्वविषये एतत्प्रयोगस्य गुणानुबन्धितया ज्ञानदर्शनचारित्रसंपन्ने भावसाधौ साधुपदानभिलापे उपबृंहणातिचारदोषप्रसङ्ग इति वदन्ति ।
ननु यद्येवं बोटिकनिह्नवादावन्वर्थसाधुशब्दाभिधानं मृषा कथं तर्हि पाषाणमय्यां प्रतिमायामन्वर्थाहदादिपदगर्भस्तुतिकरणं सार्थकमिति चेत् ? आः पाप! वृथा छिद्रान्वेषणमेतत् उक्तस्थलेऽसंयतोपबृंहण