________________
હર
गाथा :
छाया :
भाषा रहस्य प्र२श भाग-१ / स्तज-१ / गाथा - १५
पढमा दो पज्जत्ता उवरिल्लाओ अ दो अपज्जत्ता । अवहारेउं सक्कइ पज्जत्तण्णा य विवरीआ ।। १६ ।।
प्रथमे पर्याप्ते उपरितने च द्वे अपर्याप्ते ।
अवधारयितुं शक्यते पर्याप्ताऽन्या च विपरीता । । १६ ।।
अन्वयार्थ :
पढमा दो पज्जत्ता = प्रथम जे सत्यभाषा जने असत्यलाषा३प प्रथम जे, पर्याप्त छे. अ उवरिल्लाओ दो अपज्जत्ता=जने उपरनी जे मिश्र जने अनुलय जे भाषा, अपर्याप्त छे. अवहारेडं सक्कइ पज्जत्त = अवधारण उरवा भाटे राज्य छे ते पर्याप्त, य अण्णा विवरीआ=वजी अन्य = अपर्याप्त, विपरीत छे अवधाराग उरवा भाटे अशज्य छे तेवी छे. ॥१५॥
गाथार्थ :
પ્રથમ બે=સત્યભાષા અને અસત્યભાષારૂપ પ્રથમ બે, પર્યાપ્ત છે. અને ઉપરની બે=મિશ્ર અને અનુભય બે ભાષા, અપર્યાપ્ત છે. અવધારણ કરવા માટે શક્ય છે તે પર્યાપ્ત, વળી અન્ય=અપર્યાપ્ત, विपरीत छे= अवधारण रवा माटे अशड्य छे तेवी छे. ॥१५॥
टीडा :
प्रथमे द्वे=सत्यासत्ये भाषे पर्याप्ते; उपरितने द्वे - सत्यामृषाऽसत्यामृषे, अपर्याप्ते, तत्राऽवधारयितुं शक्यते या सा पर्याप्ता; च = पुनः विपरीता च = अवधारयितुमशक्या च, अन्या= अपर्याप्ता ।
तदुक्तं वाक्यशुद्धिचूर्णी -
• " पज्जत्तिगा णाम जा अवहारेउं सक्कइ जहा एसा सच्चा मोसा वा, एसा पज्जत्तिगा, जा पुण सच्चा वि मोसा विदुक्खगा विसा न सक्कइ विभाविउं जहा एसा सच्चा वा मोसा वा, सा अपज्जत्तिग ।। " त्ति (द. वै. जि. चू. पृ. २३९)
अवधारणीयत्वं च 'सत्यासत्यान्यतरत्वप्रकारकप्रमाविषयत्वम्' अनवधारणीयत्वं च तदभावः, तेन न तदन्यतरभ्रमविषयत्वेनाऽपर्याप्तायाः पर्याप्तत्वं न वा तत्संशयविषयत्वेन पर्याप्ताया अपर्याप्तत्वमित्याद्यूह्यम्, अन्यतरव्यवहार एवावधारणमित्यपरे ।। १६ ।।
टीडार्थ :
प्रथमे अपर्याप्ता । प्रथम जे=सत्य अने असत्य जे भाषा, पर्याप्ता छे, उपरनी जे सत्यामृषा,