________________
लाधारहस्थ
२ नाग-१/d0s-१ | गाथा-१२
૪૫
गाथार्थ:
અન્યથા દ્રવ્યની પ્રધાનતા કરીને અથવા ક્રિયાની પ્રધાનતા કરીને ભાષાપરિણામરૂપ ભાષાને દ્રવ્યભાષા ન સ્વીકારવામાં આવે તો, ખરેખર બે સમયથી ભાષાને બોલે છે, વચનયોગપ્રભાવ तेभाषा छ, भाष्यमाए। भाषा छ. त्ति-मागे । वयनो विरुद्ध थाय. ||१२|| टोs:__ अन्यथा विरुद्ध्यते किल द्वाभ्यां समयाभ्यां भाषते भाषामिति । इदं हि प्रथमसमये भाषाद्रव्याणि गृहीत्वा द्वितीयसमये भाषात्वेन परिणमय्य निसर्गाभिप्रायेण सङ्गच्छते, एवं च निसर्गसमये भाषाद्रव्याणां भावभाषात्वमेवेति ग्रहणमेव द्रव्यभाषा स्यान निसर्गादीत्युक्तविवक्षवादरणीया ।
एवं वचोयोगप्रभवा भाषेत्यपि निसर्गकाले भावभाषाऽनभ्युपगमे विरुद्ध्येत, वचोयोगो हि 'निसर्गानुकूलः कायसंरम्भः, काययोगाहृतवाग्द्रव्यसमूहसध्रीचीनजीवव्यापारो वा' इत्यन्यदेतत् । उभयथाऽपि तज्जन्या भावभाषेत्युपेयम्, अन्यथा भाषापरिणत्यनुकूलवाग्योगवैकल्यात् ।। __किं बहुना ? एवं हि 'भाष्यमाणा भाषेति भागवतमपि वचनं विरुध्यते, अत्र भावभाषात्वस्यैव विधेयत्वात्, अन्यथा न पूर्वं नापि पश्चादित्यवधारणानुपपत्तेः ।
अथ भाष्यमाणा भाषेति कथं? न हि भाषैव भाष्यते किन्तु विषय इति चेत् ? सत्यम्, भाषापदसमभिव्याहारे वचनार्थकधातोर्यत्नविशेषपरत्वात्, अत एव 'वाचमुच्चरती'त्यादिर्लोकेऽपि प्रयोगः ।
ननु तथापि कथमेतत् ? अभिन्नानामेव भाषाद्रव्याणामारम्भतः शब्दपरिणामत्यागात्, भिन्नानां तु लोकाभिव्याप्त्यादिना परतोऽपि तत्परिणामावस्थानानिसर्गसमय एव भाषेति प्रतिज्ञाविरोधात्, न च निसर्गानन्तरं वासनयैव भाषापरिणामाद्विशेषोऽभिधेयः; तया द्रव्यान्तराणां भाषापरिणामाधानेऽपि निसृष्टद्रव्याणां तदपरित्यागात्, न च सूक्ष्मणुसूत्रनयेनोपपत्तिः, तन्नयेऽपि परतस्तत्परिणतिधाराऽविच्छेदात्, नापि स्थूलकालमादाय वर्तमानत्वोपग्रहान्न दोष इति वाच्यम् वर्तमानयत्नोपरमेऽपि भाषापरिणामानुपरमादिति चेत् ? न; अत्र क्रियारूपभावभाषाया एव ग्रहणाच्छब्दार्थोपपत्तेरिति हेत्वभिधानात् भाषापरिणामस्य तदुत्तरकालमप्यप्रत्यूहात् शब्दार्थवियोगादिति हेतुना तदा क्रियारूपभावभाषाया एव निषेधादित्याकलयामः ।।१२।। टीमार्थ :
अन्यथा ..... निषेधादित्याकलयामः ।। सन्यथा भाषामने पामेल मापाद्रव्यको भाषामनी અપ્રધાનતાને અવલંબીને અને દ્રવ્યને અને ગ્રહણાદિરૂપ ક્રિયાને અવલંબીને દ્રવ્યભાષા છે એમ પૂર્વ