________________
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | સ્તબક-૧ | ગાથા-૯
36
अवतरशिs:अथैतैरेव भेदैभिद्यमानानां मिथोऽल्पबहुत्वमाह -
અવતરણિકાર્ય :
હવે આ જ ભેદોથીeખંડાદિ પૂર્વમાં પાંચ ભેદો બતાવ્યા એ જ ભેદોથી, વિદ્યમાન એવા ભાષાદ્રવ્યોના પરસ્પર અલ્પબદુત્વને કહે છે –
गाथा:
हुंति अणंतगुणाई दवाई इमेहिं भिज्जमाणाई ।
पच्छाणुपुविभेआ सव्वत्थोवाइं चरमाइं ।।९।। छाया :
भवन्त्यनन्तगुणानि द्रव्याण्येभिर्भिद्यमानानि ।
पश्चानुपूर्वीभेदात् सर्वस्तोकानि चरमाणि ।।९।। सम्पयार्थ :. इमेहिं भिज्जमाणाई दव्वाइंस मे 43 मेdi द्रव्यो, पच्छाणुपुविभेआ=५श्यानुपूर्वाना मेथी, अणंतगुणाई हुंतित थाय छ, चरमाइं सव्वत्थोवाइंसने यरम=GcsRSani भाषाद्रव्यो, सर्वथी थोsi छ. || गाथार्थ :
આ ભેદો વડે ભેદાતાં દ્રવ્યો પચ્ચાનુપૂર્વના ભેદથી અનંતગુણાં થાય છે અને ચરમઉત્કરિકાભેજવાળાં ભાષાવ્યો, સર્વથી થોડાં છે. ll૯ll. टी:
एभिः=भेदैः, भिद्यमानानि द्रव्याणि पश्चानुपूर्वीभेदात् पश्चानुपूर्व्यव भेदः यथासंख्यं गणनप्रकारः ततः; अनन्तगुणानि भवन्ति, तत्र च सर्वस्तोकानि चरमाणि=उत्करिकाभेदेन भिद्यमानानि ।
तथा चालापकः - .
“एएसिं णं भंते! दव्वाणं खंडाभेएणं पयराभेदेणं चुण्णिआभेदेणं अणुतडिआभेदेणं उक्कारियाभेदेणं च भिज्जमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाइं दव्वाइं उक्कारिआभेदेणं भिज्जमाणाइं, अणुतडिआभेदेणं भिज्जमाणाइं अणंतगुणाई, चुण्णिआभेदेणं भिज्जमाणाई अणंतगुणाई,