________________
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | તબક-૧ | ગાથા-૨૪
૧૧૧
अवतरs:
उक्ता जनपदसत्या । अथ सम्मतसत्यां निरूपयति - અવતરણિકાર્ચ -
જનપદસત્યભાષા કહેવાઈ. હવે સંમતસત્યભાષાને બતાવે છે –
गाथा :
णाइक्कमित्तु रूढिं जा जोगत्थेण णिच्छयं कुणइ । सम्मयसच्चा एसा, पंकयभासा जहा पउमे ।।२४।।
छाया:
नातिक्रम्य रूढिं या योगार्थेन निश्चयं करोति ।
सम्मतसत्यैषा पङ्कजभाषा यथा पद्मे ।।२४।। अन्वयार्थ :__रूढिं अइक्कमित्तु-३दिने तिमीनदिनी महिने छोडन, जोगत्थेण=योगार्थथी व्युत्पत्तिमर्थना संभवमात्रथी, जा= माषा, णिच्छयं ण कुणइ-निश्ययने रती थी अर्थन [य. रावती नथी एसा माषा, सम्मयसच्चा-संमतसत्य . जहा पउमेहे प्रमाण ५५मां पंकयभासा=4:०४ भाषा:०४ मे प्रारको क्य प्रयोग छे. ॥२४॥ गाथार्थ :
રૂટિને અતિક્રમીને=રૂટિની મર્યાદાને છોડીને, યોગાર્થથી વ્યુત્પત્તિ અર્થના સંભવમાત્રથી, જે ભાષા નિશ્ચયને કરતી નથી=અર્થનો નિર્ણય કરાવતી નથી, એ ભાષા સંમતસત્ય છે. જે પ્રમાણે પદ્મમાં પંકજભાષા=પંકજ એ પ્રકારનો વચનપ્રયોગ છે. ll૨૪ll टी:___ या रूढिमतिक्रम्य योगार्थेन व्युत्त्पत्त्यर्थसंभवमात्रेण, न निश्चयं करोति एषा सम्मतसत्या यथा पद्मे पङ्कजभाषा, इयं हि शैवालादीनामपि समाने पङ्कसम्भवत्वेऽरविन्द एव प्रवर्तते, न तु शैवालादाविति सम्मतसत्या, एवं च 'समुदायशक्तिप्रतिसन्धानवैकल्यप्रयुक्ताबोधकत्ववत्पदघटिता भाषा सम्मतसत्या' इति फलितम् । अथैवं जनपदसत्याऽतिव्याप्ति; न चावयवशक्त्यतिप्रसङ्गभञ्जकत्वेन समुदायशक्तेरुपादानान