________________
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | સ્તબક-૧ | ગાથા-૨૧-૨૨
૧૦૧
गाथार्थ:
અવધારણએકભાવથી તેમાં તે વસ્તુમાં, તે વચન તે વસ્તુના સ્વરૂપને કહેનારું વચન નક્કી સત્યભાષા છે અને આ સત્યભાષા શ્રતમાં આરાધની પરિભાષિત છે પારિભાષિક આરાધકત્વ 5हेवा छे शधा=dश प्रभारनी, छ. ।।२१।। गाथा:
जणवयसंमयठवणाणामे रूवे पडुच्चसच्चे य ।
ववहारभावजोए दसमे ओवम्मसच्चे य ।।२२।। छाया:
जनपदसम्मतस्थापनानामानि रूपं प्रतीत्यसत्यं च ।
व्यवहारभावयोगानि दशममौपम्यसत्यं च ।।२२।। मन्वयार्थ :• जणवयसंमयठवणाणामे रूवे य पडुच्चसच्चे=०४५६, संमत, स्थापना, नाम, ३५ भने प्रतीत्यसत्य, ववहारभावजोए व्यवहार, भाव, योग, य दसमे ओवम्मसच्चे-सने शभुं Guमासत्य. ॥२२॥ गाथार्थ :
જનપદ, સંમત, સ્થાપના, નામ, રૂપ અને પ્રતીત્યસત્ય, વ્યવહાર, ભાવ, યોગ અને દશમું ઉપમાસ–. IIરા टीs:
खल्विति निश्चये, अवधारणैकभावेन तस्मिंस्तद्वचनं सत्या, अवधारणैकभावेनेति असत्यामृषाव्यवच्छेदार्थ, तस्या आमन्त्रणाद्यभिप्रायेणैव प्रयोगात्, अवधारणस्य च वस्तुप्रतितिष्ठासायामेवैवकाराद्यध्याहारात् संसर्गमहिम्ना वा लाभात्, तस्मिंस्तद्वचनं च 'तद्धर्मवति तद्धर्मप्रकारकशाब्दबोधजनकः शब्दः', अनन्तधर्मात्मके वस्तुन्येकधर्माभिधानं च न सत्यं अवधारणबाधादित्यायूह्यम् ।
एषा च श्रुते आराधनी परिभाषिता, परिभाषितत्वानुधावने च पारिभाषिकाराधकत्वेन लक्षणत्वोपदर्शनार्थम् अन्यथा विहितत्वेनाऽऽराधकत्वस्याऽसम्भवात्, विहितत्वं हि विधिबोधितकर्तव्यताकत्वं, तच्च सत्यभाषाघटितमित्यन्योन्याश्रयात्, सम्यगुपयोगपूर्वकत्वेन प्रातिस्विकरूपेण वाऽऽराधकशब्दत्वस्य चाऽसत्याद्यतिव्याप्तेरिति दिग् ।
सा च दशधा, जनपदसत्या, सम्मतसत्या, स्थापनासत्या, नामसत्या, रूपसत्या, प्रतीत्यसत्या, व्यवहारसत्या, भावसत्या, योगसत्या, औपम्यसत्या चेति ।।२२।।