________________
૮૨
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | સ્તબક-૧ | ગાથા-૧૮
गाथा:
एत्तो च्चिय आणमणी, जाईए केवला य णिद्दिट्ठा । पण्णवणी पण्णवणासुत्ते तत्तत्थदंसीहिं ।।१८।।
छाया:
इत एवाऽऽज्ञापनी जात्या केवला च निर्दिष्टा ।
प्रज्ञापनी प्रज्ञापनासूत्रे तत्त्वार्थदर्शिभिः ।।१८।। सन्वयार्थ :___ एत्तो च्चिय-माथी ०४=विश्ययनयथी छली भाषा पूर्वी भाषामा संताव थाय छ माथी ०४, आणमणी=माशायनामापाने, जाईए तिथी, केवला य=सने पल, पण्णवणासुत्ते प्रज्ञापनासूत्रमा, तत्तत्थदंसीहिं-तत्वाशी सेवा श्यामायार्थ 43, पण्णवणी=ज्ञापनी=64हेश मापवा योग्य मेवी सत्यभाषा३५ प्रशानी, णिहिट्ठा-पतपाई छ. ॥१८॥ गाथार्थ :
આથી જ=નિશ્ચયનયથી છેલ્લી બે ભાષા પૂર્વની બે ભાષામાં અંતર્ભાવ થાય છે આથી જ, આજ્ઞાપની ભાષાને જાતિથી અને કેવલ પ્રજ્ઞાપના સૂત્રમાં તત્વાર્થદર્શ એવા શ્યામાચાર્ય વડે પ્રજ્ઞાપની ઉપદેશ આપવા યોગ્ય એવી સત્યભાષારૂપ પ્રજ્ઞાપની, બતાવાઈ છે. ll૧૮L टी :
यतो निश्चयेन चरमभाषाद्वयं पूर्वभाषाद्वयेऽन्तर्भावितम्, इत एवाज्ञापनी असत्यामृषाभेदान्तगणिताऽपि जात्या सामान्यपुरस्कारेण, केवला तद्विनिर्मुक्ता च, प्रज्ञापनासूत्रे तत्त्वार्थदर्शिभिः श्यामाचार्य: प्रज्ञापनी निर्दिष्टा । तथाहि - __ “अह भंते! जातीति इत्थिआणमणी, जातीति पुमआणमणी, जातीति नपुंसगआणमणी, पण्णवणी णं एसा भासा ? ण एसा भासा मोसा ? हंता गोयमा! जातीति इत्थिआणमणी, जातीति पुमआणमणी, जातीति नपुंसगआणमणी, पण्णवणी णं एसा भासा, ण एसा भासा मोसत्ति । अह भंते ! जा य इत्थिआणमणी, जा य पुमआणमणी, जा य नुपंसगआणमणी पण्णवणी णं एसा भासा ? ण एसा भासा मोसा ? हंता गोयमा ! जा य इत्थिआणमणी, जा य पुमआणमणी, जा य नपुंसगआणमणी पण्णवणी णं एसा भासा । ण एसा भासा मोस त्ति ।” (प्र. भा. प. सू. १६२)
अत्र च यद्यपि केवलसूत्रमाज्ञाप्येन कार्याकरणे मृषात्वाशङ्कया प्रश्नकरणात्, विनीतविषयत्वान मृषात्वमन्यथा त्वविनीताज्ञापनस्य स्वपरपीडानिबन्धनत्वात् पारिभाषिकं मृषात्वमेव । तदुक्तं -