________________
२७२
लघ्वर्हन्नीति
शङ्का शतम्
शक्त्यपेक्षया
३.२.९ शान्तः ३.५.८२, -न्तम् ३.१३.१ २.१.१५ शान्ताशिवम्
३.१३.१ ३.९.१२, ३.१२.१२ शान्ति
३.१३.१ शतदण्ड्याः ३.६.२२ शान्तिकर्मपुरस्सरम्
२.१.३२ शतद्वयम् ३.९.१२ शान्तिका
४.१.४ शतपञ्चकदण्ड्यः २.१.१८ शान्तिकाद्याः
४.१.१० शतमष्टोत्तरम् ३.१.९ शारदसोम
३.१.१ शतमुद्राम् ३.१८.२० शाल
३.६.११ शतराजतैः ३.१४.२०, ३.१७.११ शालिगोधूममुद्गाः
३.१९.१९ शतरूप्यकैः ३.२.३४ शाल्मली
३.६.११ शतरौप्यकैः
३.१.५९ शासनम् . ३.४.११, -नैः ३.१७.२४ शताद्गवाम् ३.९.१० शास्त्रयोः
१.२८ शते ३.८.१०, -तैः ३.१२.१४, शास्त्रविचक्षणः
१.६१ ३.१७.४, ३.१७.९ शास्त्रविशारदाः
१.९० शतैर्दमनम् ३.१४.१७ शास्त्रसागरात्
३.१३.१२ शत्रुमित्रसमेक्षणाः
२४ शास्त्रौषधिगवाश्वानाम् ३.१६.१८ शत्रुः १.८८, -त्रून् १.५९, शाश्वती
३.१९.१७ -त्रौ २.१.६०, ३.१.३८ शिक्षा १.६०, १.९६, -क्षाः १.२४ शत्रुवंश्यान्
शिक्ता
३.५.११० शत्रुसन्मुखम्
२.१.६ शिरः ३.१८.६, -रो ३.१९.४२, शपथम् ३.१.६३, ३.१.६४, ३.१.६५,
-सि ३.१७.८ ३.६.८, -थैः ३.१०.१७ शिरोमुण्डनम्
२.२.२८ शमी
शिल्पः
१.१६ शरणागतम् २.१.६२ शिवम्
३.१३.१ शरीरम् ३.१४.२४ शिष्टजनैः
३.१५.११ शरीरसंस्कृतिम् ३.१९.१२ शिष्टानाम्
३.१६.६ शर्कराः ३.६.१३, ३.१७.१९, ३.१७.२१ शिष्यः ३.७.२, ३.१६.२४, ३.१७.१६ शस्त्रपाणिः २.२.३३ शुचयो
१.९१, ३.१३.९ शस्त्रम् ३.१६.३०, १.२८, -णि २.१.४६, शुचिः १.७७, ३.१९.४५, ४.१.२३ -स्त्रेषु २.१.५७, -स्त्रैः २.१.५२, २.१.६० शुचिगुणः
३.१.१ शस्याः ३.१०.३२ शुद्धः
३.१.६२ शंसनम् २.२.४ शुद्धचित्ताभिप्रायेण
३.७.१६ शाखिभिः । - ३.६.११ शुद्धमार्गात्
३.१२.२