________________
शब्दानुक्रमणिका
२६१
१. ७४
भ्रातरः ३.५.१९, ३.५.९०, ३.५.१३४, मध्यमा
३.८.११ भ्राता ३.१.२५, ३.५.११८, मध्या
२.१.५ -भ्रातुः ३.५.१४०, -भ्रातृ ३.१७.१६, मध्वाम्लकटुतिक्तेष
१.९७ भ्रातॄन् ३.५.२१, -णाम् ३.२.२३, मनीषिणा
३.१८.२६ ३.५.१२९, ३.५.१३२ मनुजः
३.५.५८, ३.१७.२६, भ्रातृभ्यो ३.५.३५
-जैः ३.१७.२ भ्रातृगणम् ३.५.९५ मनुष्यगोप्रहर्ता
३.१८.९ भ्रातृजाया ३.५.१३० मनुष्यप्राणहर्ता
____२.१.१२ भ्रातृजायापीडनकार्यकृत् ३.१७.१० मनुष्याणाम्
३.१.९, ३.५.११ भ्रातृजैः ३.५.७९ मनोरथाः
३.१२.१ भ्रातृपदे
३.५.१३० मनोरमा . ३.१९.७, -म् ३.१९.३५ भ्रातृवत् ३.५.१३० मन्त्रम्
२.१.३ भ्रातृव्यम् ३.५.५४ मन्त्रभेदे
२.१.४ 'मकरव्यहसाधनः
२.१.३८ मन्त्रि २.१.३४, -णाम् १.२४, मणम्
३.२.४७ -णो १.४५, -भिः १.४०, २.१.३ मण्डलम्
१.८७, २.१.५४, मन्त्रियुक् -ले २.२.३, २.२.४ मन्त्रियुता
१.१०१ मङ्गलाचारनिरतो २.१.७२ मन्त्री
१.६६ मङ्गलाचारपूर्वकम्
३.५.६० मन्देन
३.४.८, -न्दैः ३.१९.४१ मङ्गलातोद्यनादेन १.७१ मन्या
३.१९.२४ मता ३.२.११, ३.२.१४ मरणजन्यदोषे
४.१.१६ मत्तोन्मतः ३.४.७ मरणे
२.१.१६, २.१.१६ मदहेतुविमुक्तः ३.१८.१५ मर्त्यस्य
३.१०.२ मदाकुलः ३.५.४८
१.८४ मदान्धा ३.५.७८ मर्यादा
३.२.६१ मदाविष्टैः ३.१९.४१ मलिनत्वम्
३.१९.२६ मद्गहे ३.१०.२३ मलीनत्वम्
२.१.५८ मद्यपैः ३.२.५१ मलोत्सर्गम्
३.१९.३३ मध्य ३.७.१७, -ध्ये ३.२.४३, मल्लम्
३.१६.१ ३.२.४८, ३.५.३ मल्लिम्
३.१६.१ मध्यमः ३.७.४, ३.१७.२६, महत्क्षितौ
३.१०.२ -म् २.१.१५, -मे ३.८.११ महत्तराभियोगे
४.१.३६ मध्यमसाहसम् ३.१७.६ महत्पापविभागी
३.१४.२
मर्मवित्