________________
श्लोकानुक्रमणिका
२१९
यश्च जैनोपवीतादिकृत ३.१६.२३ राजमुद्राङ्कितं सम्यक्कारयित्वा ३.५.५९ यश्च वध्नात्यबद्धं वै बद्धं ३.१७.२७ राजाज्ञातो विरुद्धं यत्कृत्यं ३.३.४ यस्माल्लब्ध हृतं नष्टं तद्वत्तम ३.११.११ राजा निःस्वामिकमृक्थ । ३.११.१२ यस्मै प्रतिश्रुतं यच्च तत्तस्मै ३.४.१४ राज्यगेहे श्रुतं मित्र नृपः ३.१०.२२ यस्य पुण्यं बलिष्ठं स्यात्तस्य ३.५.१२ राज्यस्थाने सति द्यूते ३.१५.९ यस्यैकायां तु कन्यायां ३.५.३० राज्याधिकारिणा कार्यं तत्सीमा ३.६.१२ याचितेन धनिनाथ केनचित् ३.२.२ राज्यांशं तु प्रतिदिनं देया ३.१५.६ याच्यमानं स्वकीयं स्वं निक्षेप्ता ३.१०.८ रिपुं बलिष्ठं दुर्धर्ष यदा २.१.१३ यात्रार्थमुद्यतेनापि क्षिप्यते ३.१०.४ लक्षणानि स्वकर्माणि चैषां । १.७६ . यादृशमुप्यते बीजं क्षेत्रो ३.१९.८ लक्ष्यमणातनयं नत्वा धुसदे- ३.५.१ यादृशोपद्रवं कुर्यात् तादृशं ३.१८.१० लञ्चादिलोभानाकृष्टः
१.८३ यानान्तरेण गोऽश्वादिरुद्ध ३.१८.२१ लब्ध्वा स्वमन्यविक्रीतं क्रेतृ. ३.११.६ यावतांशेन तनया विभक्ता ३.५.२६ ललाटेको भिशप्तस्य खरे २.२.२७ यावद् द्रव्यं च निक्षिप्तं तावद्देया ३.१०.७ लेखयित्वा धनी देयाद् ३.२.७ युक्तं वै स्थापितुं पुत्रं ३.५.१२३ लोकाधिकारिभिर्दिव्यं ३.१.६६ युगाक्षयंत्रवक्राणां भञ्जने ३.१८.१६ लोकानां संसृतौ तुल्योऽभय ३.१६.३ युग्ममुद्राशतं दण्डं गृह्णीयाद् ३.१८.१९ लोभतः करमादत्ते प्रजाभ्यो ३.१६.७ युद्धे पणे च विजित ऋणभाग ३.७.६ लोभतो मोचयेद् बद्धान् यो ३.१६.२५ येनान्त्यजोऽङ्गेन कुधीः कस्याङ्ग ३.१८.२ लोभादिकारणाज्जाते कलौ ३.५.१३ येनोपयोगो जीवस्य शुद्धमार्गात् ३.१२.२ लोभी गद्गदवाग् दुष्टो' ३.१.५० योऽन्यायेन कृतो दण्डः २.२.२३ लोभेन बालकन्याया भूषणानि ३.१७.६ यो नरः कूटसद्भावं जानन्नपि ३.१.६० वणिजां श्रेणिपाषण्डि ३.१३.११ योगीन्द्रं सच्चिदानन्दं स्वभावे ३.६.१ वमनं त्र्यहमाधाय विरेक
४.४१ यो नियोगेऽर्थिनो जातो व्ययः ३.१०.२० वर्जयेत्मृगयां द्यूतं वेश्यां १.४६ यो न्यायं नेच्छते कर्तुमन्यायं ३.१.४ वर्णत्रये यदा दासीवर्गशूद्रात्मजो ३.५.४१ यो मानसमयेऽष्टांशं व्रीहि ३.१७.२८ वर्णत्रयेषु यः कश्चित् सेवेत् ३.१४.९ यो शक्तो पालितुं नैव मानवो ३.२.१९ वर्णितोऽयं समासेनऽस्वामि ३.११.१३ यो हरेत्कूपतो रज्जु घटं ३.१६.१० वर्षाजलप्रवाहैश्च सीमां निर्णीय ३.६.२४ रजतशते दत्ते खलु रौप्ययुगं ३.२.३५ वस्त्रे नष्टे सकृद्धौतेऽष्टमांशं ३.१७.२२ रतेश्चान्ते चिताधूमस्पर्शे ३.१९.४३ वह्नौ स्वर्णस्य नो हानीरजतस्य ३.८.९ रदितः स्मारितश्चैव यदृच्छागत ३.१०.३१ वाक्पारुष्यं च समयव्यतिक्रान्तिः ३.१.७ रमणोपार्जितं वस्तु जङ्गम- ३.५.११२ वाचा कन्यां प्रदत्वा चेत्पुन ३.५.१२६ राजमुद्राङ्कितं पत्रं स्थावरे ३.१.१५ वाचा दुष्टस्तस्करश्च मायावी ३.१६.२७