________________
२१४
तुर्यकृत्वस्तदर्द्धांशमद्धे तुर्यांशं प्रदाप्यैव दत्तः कार्यः तुल्येन कर्मणा दास्यान्मुच्ये तेऽपि रक्तांशुकं धार्य
तेषां विज्ञापनं सम्यक् श्रुत्वा तैलमोदकपक्वान्नगुल्मवल्ली तं संस्करोति चेत्काऽपि तर्हि त्रिधा तल्लघुमध्योत्तमादि त्रिंशद्भागक्षयो रोमजाते त्वया परबलावेशो बुध्या दण्डस्तेषां क्रमात् ज्ञेय दण्डो हि वधपर्यन्तोऽपकारः दण्ड्यः सप्तमभागेन लग्नात्पूर्वं दण्ड्या न लोभतः केचिन्न दण्ड्यो दशमितैरौप्यैर्भिन्नः दण्ड्यों द्विजां द्विजो गच्छन् दत्तगृहादिकं सर्वं कार्यं दत्तं द्रव्यं च यत्तद्वै वस्तुता दत्वा तु खातकं गेहे द्रव्यं दत्वा लेखं स्वनामाङ्क ददद्वितीये दिवसे पण द्रव्यं दत्वा च यः सम्यगादातुं दानपूजादिजं पुण्यमसत्येन दानं दद्यात्ततः कुर्यात्तीर्थ दापयेणिना द्रव्यं साक्षिणस्ते दायश्च विक्रयश्चापि स्वाम्य दायो भवति द्रव्याणां तद्द्रव्यं दासं स्वीयमदासं यः कर्त्तु
३.१७.२३
३.५.६७
दिव्येन वा शोधयित्वा वस्तु दीनान्महार्घवस्तूनां क्रेता ३.७.१२ दुःखागारे हि संसारे पुत्रो ३.६.१७ दुरिताकराशुचिगृहं संप्रेक्ष्य दुष्टस्य दण्डः सुजनस्य पूजा ३. १६.२० दुहिता पूर्वमुत्पन्ना सुतः दुहितृमातृचाण्डालीसम्भोगे
१.१०१
३.६.३०
३.१७.३
दूतद्वारेण यज्ज्ञातं परोयोद्धुं देयं तदेव विज्ञेयं यस्यापर
३.८.१२
१.८६ देवद्विजगुरूणां च लिङ्गिनां
देवयात्रोत्सवे रङ्गे चत्वरे
देवस्थाने च सरिति गर्ते
३.१७.२०
२.१.१८
३.७.२५
१.४१ ३.१७.१४
३.१४.१८
३.५.१०८ देशकालानुसारेण कृत्य
३.४.९ ३.१६.२२
३.५.४६
दैवपैत्र्यान्न भोजी च शूद्र द्रव्यलोभाद्विवाहादौ
३.८.७
३.४.३
द्वादशोपोषणानि स्युस्त्रिंश ३.१.४८ द्वारमार्गविवादेषु जलश्रेणि द्विजोऽयं चौर इत्युक्त्वा
द्विधा कृत्वा बलं स्वीयं द्विपदापच्चतुष्पादखचरै
४.४९
३.१.५९
३.११.४
३.५.३
३.७.१४
३.७.५
दासाः पञ्चदश ख्याता गृहजः दास्यां जातोऽपि शूद्रेण भागमाक् ३.५.४४ दिनं सप्तदिनं पक्षश्चात्र
३.८.५ ३.१९.५०
दिवसस्याष्टमं भागं यावत् दिव्ये गृहीतेअ सत्यत्वं साक्षिणां ३.१.५३
देशं कालं बलं पक्षं षड्गुण्यं देशस्थानाख्यजाति
लघ्वर्हन्नीति
देवान् गुरून् द्विजांश्चैव
१.३१
देवान्गुरूंश्च शस्त्राणि पूजयित्वा २.१.४६ देवान् गुरूंश्च सम्पूज्य दाने देवाय नमस्तस्मै
२.१.६६ १.२ ३.१.२४
१.८८
३.१.१४
३.१७.१३
३.१७.१८
धनापहः शस्त्रपाणिः वह्निदो धनी नो दद्याद्वृद्धिं तु धर्मकर्माविरोधेन सकलो धर्मतश्चेत् पिता कुर्यात्पुत्रान् धर्मपत्न्यां समुत्पन्नं औरसो
धर्मराज्यविरुद्धं लोकविरुद्धं धर्मार्थकामान् सन्दध्या
३.११.९
३.११.५
३.५.११
३.१४.२३
१.४४
३.५.२९
४.३०
२.१.२६
३.४.१३
१.३८
३.१९.२७
३.१९.३४
४.२८
३.२.५८
३.१२.६
२.१.७
३.१५.२
२.२.३३.
३.२.४१
३.१९.४७
३.५.१६
३.५.६९
३.१९.४८
१.३९