________________
श्लोकानुक्रमणिका
अकूट कूटमेवं च कूटं ३.१७.२५ अभक्ष्यभक्षके विप्रे दण्ड २.२.१५ अगम्यास्पृश्यनारीणां विधेयो १.३३ अयुध्यमानं शत्रु
२.१.६३ अङ्गरक्षान्सौविदल्लान्
१.४५ अर्जितं येन यत्किञ्चित्त ३.५.१३४ अङ्गीकृतेऽपि क्षेत्रे नो कृषि ३.६.३१ अर्थिना स्वयमानीतो यः ३.१०.३५ अचेतनैः क्रीडनं यत्तद्यूत ३.१५.३ अर्थिनोऽनुचरो मित्रं
३.१.५२ अज्ञत्वात् सारथेमुग्यमन्यत्र ३.१८.१८ अर्थिन्यसत्ये दण्ड्यः स ३.१०.१३ अज्ञानेन प्रमादेन यो नाशयति ३.६.२७ अर्थिप्रतिज्ञां दृष्ट्वैव प्रत्यर्थी ३.१.३० अतीचारादुधैर्नित्यं रक्षणीया ३.१९.५ अर्थिप्रत्यर्थिनोः स्यातां .३.१.६४ अत्यास्तिक्यादिमतिषु
१.६४ अर्थी स्वनामयुक्लेखपत्रं ३.२.६ अदत्तग्राहको लोभात्तथादेयस्य ३.४.१७ अवत्सानां स्थितानां च चरित्वा ३.९.३ अदासस्त्वमतो जातो दासत्वं.३.७.१६ अवार्यवीर्यो गाम्भीर्यौदार्य १.३० अष्टपूर्वस्त्रीभिर्यो राजाध्वनि ३.१४.५ अविनाश्य पितुर्द्रव्यं भ्रातृणाम ३.५.१३२ अधमर्णः स्वयं लाति मिषम् ३.२.३७ अविभक्तं क्रमायातं श्वसुरस्वं ३.५.१०० अनपत्ये मृते पत्यौ सर्वस्य ३.५.११४ अविभक्ता सुताभाव कार्ये ३.५.१२५ अनिश्चिते वेतने तु कार्या ३.७.१८ अविभागे तु भ्रातृणां व्यवहार ३.५.१२९ अनुजानां लघुत्वेऽनुमतौ ३.५.२० अव्यङ्गो १ लक्षणैः पूर्णः १.२५ अनेककृतकार्ये तु दद्याभृत्याय ३.७.२० अशक्ताः स्थविरा बाला कुलजा ३.१.२२ अनेकसाध्ये कार्ये तु देयं ३.७.२२ अष्टादशानां जातीनां गृहे ४.१३ अन्यथा ज्ञातिबाह्यत्वान्ना
४.७ अष्टावमी पुत्रकल्पा जैने ३.५.७२ अन्यथा पंक्तिहीनः स्यात् ४.२४ अष्टोत्तरशतेनैव घटानां
४.४७ अन्यदुप्तं जातमन्यदित्येत ३.१९.२० असन्दिग्धमिति प्रोक्तं सूत्तरं ३.१.३१ अन्योऽन्यकलहादेश्च रक्षयन् ३.१५.५ असंस्कृतान्यपत्यानि संस्कृत्य ३.५.१९ अपराधसहस्रेऽपि योषिद् १.३७ असाध्यमप्रसिद्धं च निरुद्धं ३.१.१६ अपुत्रपुत्रमरणे तद्रव्यं ३.५.१११ आगतश्चेत्कोऽपिभूपो निश्चित्य ३.३.१० अपुत्रे निधनं प्राप्तेऽनेकै ३.३.६ आगत्य च सभामध्ये
१.७४ अप्रजा मनुजः स्त्री वा ३.५.५८ आगत्य सर्व्वलोकेभ्यस्ताम्बूल ३.५.६२ अप्रमादाः प्रसन्नाश्च प्रायः
१.९३ आगत्य साक्षिणो
३.१.४३