________________
. (viii)
(अ) व्याकरण
१. सिद्धहेमशब्दानुशासन
(१-७ अध्याय संस्कृत व्याकरण) (८वाँ अध्याय प्राकृत व्याकरण) स्वोपज्ञवृत्ति – सिद्धहेमलघुवृत्ति सिद्धहेमबृहवृत्ति (तत्त्वप्रकाशिका) सिद्धहेमबृहन्न्यास(शब्दमहार्णवन्यास) - अपूर्ण सिद्धहेमप्राकृतवृत्ति लिङ्गानुशासन-सटीक उणादिगण-विवरण
धातुपारायण-विवरण (ब) कोश
२. अभिधान-चिन्तामणि स्वोपज्ञवृत्ति- अभिधान-चिन्तामणि वृत्ति
अभिधान-चिन्तामणि परिशिष्ट ३. अनेकार्थक कोश ४. निघण्टुकोश (वनस्पति विषयक) ५. देशीनाममाला
स्वोपज्ञवृत्ति – देशीनाममाला – वृत्ति (स) काव्यशास्त्र
६. काव्यानुशासन स्वोपज्ञवृत्ति - अलङ्कार-चूडामणि
विवेकवृत्ति (द) छन्दशास्त्र
__छन्दोऽनुशासन
स्वोपज्ञवृत्ति
छन्दश्चूडामणिवृत्ति (य) दर्शनशास्त्र
८. प्रमाण-मीमांसा (अपूर्ण)