________________
-३५६ ]
श्रावकस्य दैनिककृत्यम्
२१५
तत्तो अणिदियं खलु काऊण जहोचियं अणुट्ठाणं'।
भुत्तणे जहाविहिणा पच्चक्खाणं च काऊण ॥३५३॥ ततस्तदनन्तरमनिन्द्य खलु इहलोक-परलोकानिन्द्यमेव । कृत्वा यथोचितमनुष्ठानं यथा वाणिज्यादि। तथा भुक्त्वा यथाविधिना अतिथिसंविभागसंपादनादिना । प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि ॥३५३॥
सेविज्ज तओ साहू करिज्ज पूयं च वीयरागाणं" ।
चिइवंदण सगिहागम पइरिक्कमि य तुयट्टिज्जा ॥३५४॥ सेवेत ततः साधून पर्युपासनविधिना । कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन। ततश्चैत्यवन्दनं कुर्यात्, ततः स्वगृहागमनं, तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति ॥३५४॥ कथमित्याह
उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव ।
सरिऊण वीयरागे सुत्तविबुद्धो विचिंतिज्जा ॥३५५॥ उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव, आसेवनपरिमाणाकरणे महामोहदोषात् । तथा स्मृत्वा वीतरागान् । सुप्रविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति ॥३५५॥
भूएसु जंगमत्तं तेस वि पंचेन्दियत्तमुक्कोसं ।
तेसु वि अ माणुसत्तं मणुयत्ते आरिओ देसो ॥३५६।। भूतेषु प्राणिषु । जंगमत्वं द्वोन्द्रियादित्वम् । तेष्वपि जंगमेषु पञ्चेन्द्रियत्वमुत्कृष्टं प्रधानम् पश्चात् वह क्या करे, इसे आगे स्पष्ट करते हैं
तत्पश्चात् यथोचित अनिन्दित अनुष्ठान-आजीविकाके अनुरूप यथायोग्य निर्दोष व्यापारादि कार्यको-करके विधिपूर्वक, अर्थात् अतिथिसंविभाग आदिके साथ, भोजन करे और प्रत्याख्यान करे ॥३५३॥ पश्चात्
तत्पश्चात् साधुओंकी उपासना करे, वीतराग जिनोंको पूजा करे, पश्चात् चैत्यवन्दन करे व फिर घरपर आकर एकान्तमें त्वग्वर्तन करे-सो जावे ॥३५४॥
सोते समय क्या करे, यह आगे प्रगट किया जाता है
सामान्य रूपसे ब्रह्मचारी रहना चाहिए, यदि प्रमाण कर चुका है तो नियमसे उसका पालन करना चाहिए। फिर वीतराग जिनोंका स्मरण करके सोतेसे जागनेपर इस प्रकार चिन्तन करना चाहिए ॥३५५॥
उसे उस समय किस प्रकार चिन्तन करना चाहिए, इसे स्पष्ट करते हुए आगेकी चार गाथाओं ( ३५६-३५९ ) द्वारा उत्तरोत्तर त्रस. पर्याय आदिकी दुर्लभता प्रकट की जाती है
प्राणियोंमें जंगमता-चलने-फिरने में समर्थ द्वीन्द्रिय आदि त्रस जीवोंकी अवस्था-उत्कृष्ट
१. अ अणुटाणे । २. अ भोत्तण । ३. अ तु । ४. अ यथोक्तमनुष्ठानं । ५. अ वीयरागेण । ६. अ संगहागमपइरीक्कमि तु यदेज्जा । ७. अ सुत्त विउद्धो विचिंतज्जा। ८. भ प्रकृतिकृत । ९. म 'जंगमेषु' नास्ति ।