________________
अ
---
my
४९१
अवतरण-सूची
आत्मेन्द्रियमनोऽर्थसन्निकर्षात् अग्निहोत्रं जुहुयात् स्वर्गकामः [भेत्रा० ६।३६] ५६४ 1 [वैशे सू० ३।१।१८] ४६, ५०, ५३ अग्नेरुर्ध्वगमनं वायोश्च [वैशे० ५।२।१३,१७] ४६५ आद्यादित्वात् [जैने वा०४।२।४९] २८ अजं पिष्टं कृत्वा यष्टव्यम् [
५६२ | आद्यादिभ्य उपसंख्यानम् [जैनेन्द्र० ४।२।४९] अजाद्यत् [जैने० १।३।९९]
५०८
१४७, २३५, २३६, ५८१ अणिमित्तमेव कोई [
५०९ आनङ् द्वन्द्वे [जैनेन्द्र० ४/३११३८] २१८ अतस्तु गतिवैकृत्यं [ ६४९ आरम्भाय प्रस्ता यस्मिन् [
४८३ अथेष्टं ते रसैीभे-[ ४७९ अलिप्त जतुना काष्ठं[
४७९ अधिगमश्चात्र न भावान्तरम् [ ] ५६ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा
इति तत्त्वार्थसूत्राणां [
६५० [पा. म. श२।४७] २४,३२,१९० इन्द्रियाणि पराण्याहु-[भग० गी. ३।४२] अनन्ताः सामायिकमात्र सिद्धा[
इन्द्रियार्थसन्निकर्षोत्पन्नं शानअनन्ता लोकधातवः[ ] ४५२ न्यायसू० १।१।४] अनन्तेषु लोकधातुध्वनन्ताः [
] १६० अनुदिशानुत्तरविजयवैजयन्त- [षड् खं०] २४५ उच्चालदम्मि पादे [प्रवचनसा० ३।१७ क्षेत्र १] ५४० अनुबन्धकृतमनित्यम् [ ] १३०,५९२
उत्क्षेपणमवक्षेपण [वैशे० १११२७] ५०४ अन्तादि अन्तमझं [
उत्पत्तिश्च विनाशश्च [
६४९ अन्तरेणापि भावप्रत्ययं गुणप्रधानो
उपरिस्थितेविशेषः।
१६८ ___ भवति निर्देशः [पा० महा० १।४।२१] १०३ अन्यतोऽपि [ ६३७ । ऊर्ध्वगौरवधर्माणो [
६४९ अन्यत्र द्रोणभीष्माभ्यां [
] ६४२ अन्यस्यापि [ ५९२, एक द्रव्यमनन्तपर्यायम् ।
] २४, ३६ अन्यार्थमपि प्रकृतमन्याथै [पात०म० १।१।२२] १८७ | एकमेव एकस्य ज्ञानमेकं [ अपादानेऽहीयरहोः [जैने० ४/२.५०] १४७ एकादयः प्राग्विशतेः संख्येयप्रधानाः[ ] १०३
२३५, २३६ एकार्थमेकमनस्त्वात् [ अभ्यहितं पूर्व निपतति [पा०महा० २।२।३४] ३३ एगणिगोदसरीरे [पंचसं० १५८४]
६०३ अर्थ इति द्रव्यगुणकर्मसु [वैशे० ७।२।३] २० एतेर्णिच्च [उणादि.]
५६८ अल्पान्तरम् [जैनेन्द्र० १।३।१००] २३६,६२० एरण्डयन्त्रपेलासु
. 1 अवध्यादिदर्शनोपेताः[ ] ६१२ | एवं तत्त्वपरिज्ञानात् [.
६४९ अवयवेन विग्रहः समुदायो वृत्त्यर्थः
ओ [पात० महा० २।२।२४] १२८ ! ओगाढगाढणिचिदो [ पञ्चास्ति० गा० ६४] ४५९ अवस्थितानि धर्मादीनि नहि [
] ४४४
औ अष्टाभिः अपकः मध्यमेन [ ] २४० औदारिककाययोगः औदारिकमिश्र [पखं०] १५३ अस्तित्वमुपलब्धिश्च [
]
| औदारिकशरीरस्य किञ्चिन्यून-[ आ
औपपादिका अनपवायुषः[ ] १६६ आत्मन्यात्ममनसोः संयोग- [वैशे० ९।१।११] ४४० आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म [वैशे० ५।१।१]४४७ | करणाधिकरणयोश्च [ जैने० २।४।९९] ४, ५६७
अन्यस्यापि
।