________________
शिखरिणीवृत्तम्
धनं प्रीतिर्यासां धनमपि च रूपं निरूपमं, धनं चार्वाचारो धनमपि च बुद्धिर्निरवधिः । धनं देवो यासां धनमपि च यासां गुरुरिह, विधत्ते वेश्यासु प्रणयमिह कस्तासु मतिमान् ।। १०९ ।।
वसंततिलकावृत्तम् मास्म स्मर स्मरनरेशवरुथिनीनां, तासां पणाम्बुजदृशां हि दृशां विलासान् । यद्रूपदीपकलिकासु मनोहरासु, स्नेहक्षयासु बहवः शलभीभवन्ति ।। ११० ।।
શિકારત્યાગ પ્રક્રમ शार्दूलविक्रीडितवृत्तम्
तेभ्यः श्वापदपेटकैः सहसुखैः सर्वैरपि त्रस्यते, तैः सार्धं भषणा भ्रमन्ति विपदां पूराद्रवप्रोन्मुखाः । विध्यन्ते विविधायुधैश्च पशवः पुण्यैः समं तैः समे, ये मूढा अटवीमटन्ति विकटां प्रारब्धपापर्द्धयः
।।१११।।