________________
COMHORE
शार्दूलविक्रीडितवृत्तम् दत्ते चेद्रसनाः पतिः फणभृतामायुश्च पाथोजभूः, स्थैर्यं निर्जरभूधरः सुरगुरुर्गीः कौशलं चातुलम् ।
सर्वज्ञत्वमुमापतिश्च रजनीराजः कला: पेशलाः, स्तोतुं तांस्तदयं क्षमेत महतां ये संगतः स्युर्गुणाः ।।८५।।
।
URQ8DOES
મનઃશુદ્ધિ પ્રઝમ
स्रग्धरावृत्तम् चेद्वाचो निर्विकारा यदि शमनिभूते नेत्रपत्रे पवित्रे, गाने सध्यानमुद्रा यदि यदि च गतिर्मंदमंद प्रचारा । क्रोधादीनां निरोधो यदि यदि च वनेऽवस्थितिः प्रीतिपूता, क्लेशावेशप्रवेशच्छिदिह हृदि तदा स्वैरमभ्येति शुद्धिः ।।८६।।
शिखरिणीवृत्तम् असौ भस्माभ्यंगः किमु किमुत भूमौ विलुठनं, जटाटोप: कोऽयं किमु वपुरिदं निर्निवसनम् ।
कचालोच: कोऽयं प्रचुरतपसां किं च तपनं, न चेच्चेतःशुद्धिः सुकृतसफलीकारकरणम् ।।८७।।
VER