________________
शार्दूलविक्रीडितवृत्तम्
धिष्ण्यानां गगनो पयोनिधिरपामम्भोजबन्धुस्त्विषां, देवानां त्रिदिवं नृणां वसुमती विंध्याचलः कुंभिनाम् । आरामः पृथिवीरूहां कुमुदिनीप्रेयान् कलानां यथा, कासारः सरसीरुहां च विनयः स्थानं गुणानां तथा
।।६७।।
न स्वर्णाभरणैर्विभूषितवपुः सृग्भिर्न च भ्राजितो, नो मुक्ताफलहारहारिहृदयो नो दिव्यवासोवृतः । नो रुपोपचितो न सिंधुरवरस्कंधाधिरुढश्च तत्, सौभाग्यं समुपैति यद्विनयिताभूषाभिरामः पुमान् ||६८।।
वसंततिलकावृत्तम् अन्यैर्गुणैरलमलंकरणैर्नराणां, यद्यस्ति चेद्विनयमंडनमेकमंगे । आयान्ति नायकमिव ध्वजिनीजना यत्, सर्वे गुणाः स्वयमिदं हृदये वहन्तम् ।।६९।।