________________
शिखरिणीवृत्तम् पवेर्धाराकारा व्यसनशिखरिण्युत्सववने, वसंतः संकेतस्त्रिदिवशिवसंपत्तियुक्तेः । भवाम्भोधौ पोतः सुकृतकमलानां च सरसी, जिनेन्द्राणामा प्रथितमहिमानां च सदनम् ।।६४।।
स्रग्धरावृत्तम् न भूः साटोपकोपा न च करयुगलं चापचक्रादिचिह्न, कान्ताकान्तश्च नाङ्को न च मुखकमलं सप्रकोपप्रसादम् ।
यानासीना न मूर्तिर्न च नयनयुगं कामकामाभिरामं, हास्योत्फुल्लौ न गल्लौ सभयभवभिदो यस्य देव: स सेव्यः ।।६५।।
0િનય પ્રમ केनाऽकारि प्रशस्या शशिनि धवलिमा बर्हिणां च प्रबर्हे,
बर्हे चित्र विचित्रं जलरुहपटले सारसौरभ्यसंपत् । दुग्धे स्नग्ध्यं सितायामसममधुरिमा पापाणौ प्रतापो, नैर्मल्यं सानुकूल्यं पयसि च विनय: पुंसि सद्वंशजाते
॥६६॥