________________
नार्यो युवानमिव वार्धिमिवाब्धिपत्न्यो, विद्या विनीतमिव भानुमिवांशवश्च ।
वल्ल्यः क्षमारुहमिवेन्दुमिवोडवश्च, सल्लब्धयः समुपयान्ति तपश्चरन्तम् ।।२५।।
क्षारैरिवाम्बरमपां प्रकरिवांगं, शाणैरिवास्त्रमनलैरिव जातरुपम् ।
भूर्मार्जनैरिव च नेत्रमिवांजनैश्च, नैर्मल्यमावहति तीव्रतपोभिरात्मा ।।२६।।
ભાતૃપ્રઝમ
शार्दूलविक्रीडितवृत्तम् दत्ते येन विना घनेऽपि हि धने स्यादुस्सहस्तव्यय वीर्णे येन विना निकामविमले शीले च भोगक्षयः ।
तप्ते येन विना च दुस्तरतप:स्तोमे च कार्योदय:, कार्यस्तत्फलमिच्छुभिः शुभतरे भावेऽत्र भव्यैर्लयः ।।२७।।