________________
ORG0 NOOR
तप प्रभ नो भूयाज्ज्वलनैर्विना रसवतीपाको यथा कर्हिचित्, संजायेत यथा विना मूदुमृदां पिंडं न कुंभ: क्वचित् । तंतूनां निचयाद्विना निवसनं न स्याद्यथा जातुचिनोत्पद्येत विनोत्कटेन तपसा नाशस्तथा कर्मणाम् ।।२२।।
045elo -MOOH
मालिनीवृत्तम् कुशलकमलसूरं शीलसालाम्बुपूरं, विषयविहगपाशं क्लेशवल्लीहुताशम् ।
मदनमुखपिधानं स्वर्गमार्गेकयानं, कुरुत शिवनिदानं सत्तपोनिर्निदानम् ।।२३।।
SNo90
वसंततिलकावृत्तम् मार्ग मनोरममपास्य यथाभिलाषमक्षद्विपेषु विचरत्सु तपः सृणिः स्यात् ।
तत्तद्दमाय महनीयपदप्रदाय, तस्मिन् यतध्वमपहाय रसेषु मूम् ।।२४।।