________________
दौर्जन्यसज्जे मनुजे वसन्तो, गुणा भवेयुर्नहि गौरवाय।
गुणाधिरोप: परपीडनाय, कदापि चापेष्विव किं न दृष्टः ?।।१५७।।
मन्दाक्रान्तावृत्तम् वेषव्यतिर्विशदवसनादेव साध्यातिमेध्या, विद्या हृद्या स्वमतिविभवादेवलभ्यातिसभ्या।
वित्तावाप्तिर्भवति च बहोरूद्यमादेव दिव्या, वस्त्रप्रज्ञोद्यमपरिचयैः प्राप्यते नो गुणौघः ।।१५८।।
इन्द्रवज्रावृत्तम् पाषाणखंडान्यपि मौक्तिकानि, यत्संक्रमाल्लोलविलोचनानाम्,
वक्षःस्थलेऽलङ्करणीभवन्ति, तेषां गुणानां महिमा महीयान् ।।१५९।।