________________
२० ततोऽयं विंशतितमो भंग: ज्येष्टं ज्येष्टमंकमादौ कृत्वाऽधस्तनकोष्टकाद् गणनेऽप्यायमेव संख्या यथा पंचमपंक्तौ द्रष्ट: पंचक: तत: सर्वज्येष्टमेककमादौ कृत्वाऽधस्तनकोष्टकाद् गणने पंचकाक्रान्तकोष्टके लब्धं शून्यं चतुर्थपंक्तौ द्रष्ट: एकक: तं ज्येष्टत्वादादौ त्यक्त्वाऽधस्तनकोष्टकाद् गणने लब्धा एककाक्रांतकोष्टकेऽष्टादश: तृतीयपंक्तौ द्रष्टश्चतुष्क: सर्वज्येष्टमप्येककं पूर्वस्थितत्वेन मुक्तवा ज्येष्टं द्विकमादौ दत्वाऽधस्तनकोष्टकाद् गणने चतुष्काळांतकोष्टके लब्धं शून्यं द्वितीयपंक्तौ द्रष्टो द्विकोऽत्रापि प्रोक्तरीत्या ज्येष्टमेककं मुक्तवा द्विकं ज्येष्टमादौ दत्वा गणने द्विकाक्रान्तकोष्टे लब्ध: एक आद्यपंक्तौ ज्येष्टौ एककद्धिको मुक्त्वा त्रिकज्येष्टमादौ दत्वा गणने त्रिकाळांतकोष्टे लब्ध एक: लब्धांकमीलने जाता विंशतिः।
द्वितीयमुदाहरणं यथा ५४३२१, अयं कतिथ इति पृष्टे अंत्यपंक्तौ द्रष्ट एक: सर्वलघु पंचकमादौ दत्वोपरितनकोष्टकाद् गणने एकाक्रान्तकोष्टे लब्धाः ,षण्णवति: चतुर्थपंक्ती दृष्टो द्विक: प्राग्वद् गणने द्विकाक्रांतकोष्टे लब्धा अष्टादश तृतीयपंक्तौ दृष्टस्त्रिक प्राग्वद्गणने द्विकाक्रांतकोष्टे लब्धाश्चत्वार: द्वितीयपंक्तौ द्रष्टश्चतुष्क: प्राम्वत् गणने चतुष्काक्रान्तस्थाने लब्ध एक: आद्यपंक्तौ द्रष्टपंचक: प्राग्वत् गणने पंचकाक्रांतकोष्टे लब्ध एक: सर्वलब्धमीलने जातं विंशत्युत्तरशतं ततो विंशत्युत्तरशतसंख्योऽयं भंग इतवाच्यं एवं ज्ये A टमंकमादौ दत्वाऽधस्तनकोष्टेभ्यो गणनेऽप्ययमेव संख्या यताऽत्यपंक्तौ द्रष्ट एक सर्वज्ये A टं तं आदौ दत्वा गणने एकाक्रान्तो कोष्टे लब्धा: १६ चतुर्थपंक्तौ पूर्वं स्थितत्वेन ज्ये A टमेककं मुक्त्वा दिकं ज्येष्टं आदौ दत्वा प्राग्वत् गणने द्विकाकांतकोष्टे लब्धा: १८ एवं तृतीयपंक्तौ पूर्वस्थितावेकद्धिकौ मुक्त्वा त्रिकमादौ दत्वा गणने तदाक्रान्तकोष्टे लब्धाः ४ द्वितीयपंक्तावेकद्धिकत्रिकान् ज्येष्टानपि पूर्वं स्थितत्वेन मुक्त्वा शेषं ज्येष्टं चतुष्कमादौ
3 H
RAM