________________
Shri Mahavir Jain Aradhana Kendra
www.kobairt.org
Acharya Shri Kailashsagarsuri Gyanmandit
|एयं मे संसयं सव्वं, साहू! कहय पुच्चिओ॥२॥ अग्गिहत्तमुहा वेया, जनट्ठी वेयसा मुहं । नक्खत्ताणं मुहं चंदो, धम्माणं कासवो|| मुहं ॥३॥जहा चंदं गहाईया, चिटुंती पंजलीउड।वंदभाणा नमसंता, उत्तम भणहारिणो॥४॥अजाणगा जन्नवाई, विज्जामाहणसंपया। मूढा सज्झायतवसा, भास च्छन्ना इवऽग्गिणो॥५॥ जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा। सदा कुसलसंदिटुं, तं वयं बूम माहणं॥६॥ जो न सज्जइ आगंतुं, पव्वयंतो न सोअई। रमए अज्जवणंमि, तं०॥७॥ जायरूवं महामटुं, निद्धतमलपावर्गो रागहोसभ्याईयं, तं०॥८॥ तवस्सियं सिं दंतं, अवचियमंससोणिीसुव्वयं पत्तनिव्वाणं, तं० ॥९॥ तसे पाणे वियाणित्ता, संगहेण य(स) थावरे। जो न हिंसइ तिविहेणं, तं० ॥९७०॥ कोहा वा जइवा हासा, लोह। वा जइवा भया। मुसं न वयई जो 3, तं० |॥१॥ चित्तमंतमचित्तं वा, अप्पं वा जड़वा बहु। न गिण्हइ अदत्तं जो, तं० ॥२॥ दिव्वमाणुस्सतेरिच्छं, जो न सेवेइ मेहुणी मणसा कायवक्केणं, तं वयं बूम माहणं॥३॥ (चइत्ता पुव्वसंजोगं, नाइसंगे य बन्धवे। जो न सजइ एएसु, तं वयं बुम भाहणं प्र० ३॥) जहा पोम्म जले जायं, नोवलिप्पइ वारिणा एवं अलितं काहिं, त०॥४॥अलोलुयं मुहाजीविं, अणगारं अकिंचणी असंसत्तं ||निहत्थेहिं, तं वयं बूम माहणं ॥५॥ पसुबंधा सव्ववेया, जटुं च पावकम्मुणो। न तं तायंति दुस्सीलं, कम्माणि बलवंतिह॥६॥
नवि मुंडिएण समणो, न ॐकारेण बंभणो। न मुणी रण्णवासेणं, कुसचीरेण न तावसो॥७॥ समयाए समणो होइ, बंभचेरेण ||बंभणो। नाणेण य मुणी होइ, तवेण होइ तावसो॥८॥ कम्मुणा बंभणो होइ, कम्भुणा होइ खत्तिओ। वइस्सो कम्मा होइ, सुद्दो ॥ श्रीउत्तराध्ययनसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal