________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अट्ठारस सागरोवमा॥२॥ वीसं तु( सई सागराइं तु, उक्कोसेण ठिई भवापाणयंमि जहन्नेणं, सागरा अउणवीसई॥३॥सागरा इकवीसं| तु, उक्कोसेण ठिई भवे। आरणमि जहन्नेणं, वीसई सागरोवमा॥४॥ बावीस सागराई, उक्कोसेण ठिई भवे। अच्चुयंमि जहन्नेणं, सागरा इक्वीसई॥५॥ तेवीससागराई, उक्कोसेणं ठिई भवो पढममि जहन्नेणं, बावीसं सागरोवमा॥६॥ चवीसं सागराई, उकोसेण लिई भवे। बिइयंमि जहन्नेणं, तेवीसं सागरोवमा॥७॥ पणवीस सागरा ॐ, उक्कोसेण ठिई भवे। तइयंमि जहन्नेणं, चवीस सागरोवमा॥८॥ छब्बीस सागराई, उक्कोसेण ठिई भवेोचउत्थयंमि जहन्नेणं, सागरा पणवीसई॥९॥ सागरा सत्तवीसंतु, उक्कोसेण ठिई भवे। पंचमंमि जहन्नेणं, सागरा 3 छवीसई॥१६१०॥ सागरा अहवीसं तु, उक्कोसेणं ठिई भवे। छटुंमि जहन्नेणं, सागरा सत्तवीसई॥१॥ सागरा अणतीसं तु, उक्कोसेण ठिई भवे। सत्तमंमि जहन्नेणं, सागरा अट्ठवीसई॥२॥ तीसं तु सागराई, उक्कोसेणं ठिई भवे। अट्ठमंमि जहन्नेणं, सागरा अणतीसई॥३॥ सागरा इक्वतीसं तु, उक्कोसेण लिई भवे। नवमंमि जहन्नेणं, तीसई |
सागरोवमा॥४॥ तित्तीस सागरा ऊ, उक्कोसेण ठिई भवेोचउसुंपि विजयाईसुं, जहन्ना इक्कतीसई॥५॥अजहन्नमणुक्कोसं, तित्तीस ||सागरोवमा। महाविमाणसव्वद्वे, लिई एसा वियाहिया॥६॥ जा चेव 3 आउठिई, देवाणं तु वियाहिया। सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे॥७॥ अणंतकालमुक्कोसं, अंतो० देवाणं हुज्ज अंतरं॥८॥ एएसिं वन्नओ०॥९॥ संसारत्था य सिद्धा य, इह (इ) जीवा वियाहिया रूविणो चेवरूवी य, अजीवा दुविहाविय॥१६२०॥ इइ जीवमजीवे य, सुच्चा सहहिऊण योसव्वन्याण ॥ श्रीउत्तराध्ययनसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal