________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निसाए ९ से गामंसि वा जाव संनिवेसंसि वा बहूणं पवत्तिणीणं अप्पच उत्थीणं बहूणं गणावच्छेइणीणं अप्पपञ्चमीणं
प्पइ वासावासं वत्थए अत्रमन्नं निसाए।१० गामाणुगाम दुइज्जमाणी निग्गन्थी यजं पुरओ काउं विहरेज्जा सा य आहच्च वीसुंभेजा अस्थि या इत्थ काइ अन्ना उवसंपज्जणारिहा सा वसंपज्जियव्वा, नत्थि या इत्थ काइ अन्ना उवसंपजणारिहा तीसे य अप्पणो कप्पाए असमत्ता एवं से कप्पड़ एगराइयाए पडिमाए जाणं जगणं दिसं अन्नाओ साहम्मिणीओ विहरंति तण्णं तण्णं दिसं छेए वा परिहारे वा११। वासावासं पजोसविया निग्गन्थी पुरओ का विहरेज्जा साय आहच्च वीसुंभेज्जा अस्थि या इत्थ काइ अन्ना उवसंपज्जणारिहा सा उवसंपजियव्वा जाव छेए परिहारे वा॥१२पवत्तिणी य गिलायमाणी अनयरं वएज्जा 'मए णं अज्जो! कालगयाए समाणीए इयं समुक्कसियव्वा' सा य समुक्कसणारिहा सा समुक्कसियव्वा सिया, साय नो समुक्कसणारिहा नो समुक्कसियव्वा सिया, अस्थि या इत्थ काइ अण्णा समुक्कसणारिहा सा समुक्कसियव्वा, नत्थि या इत्य् काई अण्णा समुक्कसणारिहा सा चेव समुक्कसियव्वा, तंसिं च णं समुक्किट्ठसि परा वएज्जा दुस्समुक्किटुं ते अजो! निक्खिवाहि, तीसे णिक्खेवमाणीए णस्थि केइ छेए वा परिहारे वा, तं जाओ साहम्मिणीओ अहाकप्पेणं नो उवट्ठायति तासिं सव्वासिं तप्पत्तियं छेए वा परिहारे वा॥१३॥ पवत्तिणीय ओहायमाणी एगयरं वएज्जा ममंसि णं अज्जो! ओहाइयंसि एसा समुक्कसियव्वा, समुक्कसणारिहा सा समुक्कसियव्वा सिया, सा य नो० छेए वा परिहारे वा ९११४॥ ॥ श्री व्यवहारसूत्रम् ॥
| १७
पू. सागरजी म. संशोधित
For Private And Personal Use Only