________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुब्भे ममं बाहुच्छायापरि गहिया णिब्भया णिरूव्विग्गा सुहं सुहेणं परिवसह, त्थि भे कत्तोवि भयमस्थितिकटु सक्कारेइ सम्माणेइ ता|| पडिविसज्जइ, तए णं से भरहे राया सुसेणं सेणावई सहावेइ त्ता एवं क्यासी गच्छाहि णं भो देवाणुप्पिआ! दोच्चपि सिंधुमहाणईए पच्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागंसमविसमणिक्खुडाणियओअवेहि त्ता अग्गाई वराई रयणाई पडिच्छाहि त्ता मम एअमाणत्तिअं ||खिय्यामेव पच्चप्पिणाहि जहा दाहिणिल्लस्स ओयवणं तहा सव्वं भाणिअव्वं जाव पच्चणुभवमाणा विहरंति ॥६१॥तए णं दिव्वे ||चक्करयणे अण्णया कयाई आउहघरसालाओपडिणिक्खमइत्ताअंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमंदिसिंचुलहिमवंतपव्वयाभिमुहे ||पयाते आवि होत्था, तए णं से भरहे राया तं दिव्वं चक्करयणं जाव चुल्लहिमवंतवासहरपव्वयस्स अदूरसामंते दुवालसजोअणायामं जाव चुलहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ तहेव जहा मागहतित्थस्स जाव समुद्दरवभूअंपिव करेमाणे २ उत्तरदिसाभिमुहे | जेणेव चुलहिमवंतवासहरपव्वए तेणेव उवागच्छइ त्ता चुल्लहिमवंतवासहरपव्वयं तिक्खुत्तो रहसिरेणं फुसइ त्ता तुरए णिगिण्हइ त्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भणिअसे णरवई जाव सव्वे मे ते विसयवासित्तिकट्ट उद्धं वेहासं उसुं णिसिरइ परिगरणिगरिअमझे जाव तए णं से सरे भरहेणं रण्णा उर्ल्ड वेहासं णिसटे समाणे खिय्यामेव बावत्तरि जोअणाई गंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवतति, तए णसे चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइअंपासइ त्ता आसुस्ते रुढे जाव पीइदाणं सव्वोसहिं च मालं गोसीसचंदणं कडगाणिजावदहोदगंच गेण्हइत्ता ताए उक्किट्ठाए जाव उत्तरेणंचुलहिमवंतगिरिमेराए ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only