________________
Shri Mahavir Jain Aradhana Kendra
www.kcbetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वादीहकालपडिबंधे, एवं तस्सण भवइ, भावओ कोहे वा|| जाव लोहे वा भए वा हासे वा०, एवं तस्स ॥ भवइ, से णं भगवं वासावासवज हेमंतगिम्हासु गामे एगराइए णगरे पंचराइए|| ववश्यहाससोअरइभयपरित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अत्ते लेटुंमि कंचणमि य समे|| इह प्रलोए य अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्धायणढाए अब्भुट्ठिए विहर३, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्सएगेवाससहस्से विइकते समाणे पुरिमतालस्स नगरस्स बहिया सगडमुहंसि उज्जाणंसिणिग्गोहवरपायवस्स/ अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इकारसीए पुदण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं उत्तरासादाणक्खत्तेणं जोगभुवागएणं अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अजवेणं महवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्सअणंते अणुत्तरे णिव्वाधाए णिरावरणे कसिणे पडिपुण्णे केवलवर नाणदंसणे समुप्पणे जिणे जाए केवली सव्वण्णू सव्वदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पजवे जाणइ पासइ,तं०-आगई गई ठिई उववायं भुत्तं कडं पडिसेविअंआवीकम्मरहोम्म तंतंकालं मणवइकाइये जोगे एवमादी जीवाणवि|| सव्वभावे अजीवाणवि सव्वभावे मोक्खभग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमागे मम अण्णेसिं च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविभोक्खणे परम्सुहसमाणणे भविस्सइ, तते णं से भगवं सभणाणं निगंथाण यणिग्गंथीण|| ॥श्री जंबूदीप प्रज्ञप्ति सूत्र॥
| २८
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only