________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
तिण्णिवि प्याहिआए उवदिसइ त्ता पुत्तस्यं रजसए अभिसिंचइत्ता तेसीइं पुव्वसयसहस्साई महाराय( अगार ) वासमझे वसइ त्ता जे|| से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्सणं चित्तबहुलस्सणवभीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरणं० सुवण्ण कोसं० कोडागारं० बलं० वाहणं० पुरं० विउलघणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावइज विच्छड्डुयित्ता विगोवइत्ता दायं दाइआणं परिभाएत्ता सुदंसणाए सीआए सदेवमणुआसुराए परिसाए समणुगम्ममाणभग्गे संखियचक्किअणंगलिअमुहमंगलिअपूसमाणगवद्धमाणगआइक्खगलंखमंखधंटिअगणेहिं ताहिं इठ्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कलाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरिआहिं हिय्यगमणिज्जाहिं हिय्यपल्हायणिजाहिं कण्णमणणिव्वुइकीहिं अपुणरुत्ताहिं अट्ठसइआहिं वग्गूहिं अणवरयं अभिणंदंताय अभिथुणता य एवं व्यासी जय जय नंदा! जय जय भदा! धम्मेणं अभीए परीसहोवसम्गाणं खंतिखमे भयभेरवाणं धमे ते अविग्धं भवत्तिकट्ट अभिणंदति य अभिथुणंति य, तए ण उसभे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे २ एवं जावणिग्गच्छइ जहा उववाइए जाव आउलबोलबहुलंणभं करते विणीआए रायहाणीए मझमझेणं णिग्गच्छइ त्ता आसिअसंभजिअसित्तसुइकपुष्फोक्यारकलियं सिद्धत्थवणविउलरायमगं करेमाणे हयगयरहपहरेण पाइकचडरेण य मंदं २ उद्धतरेणुयं करेमाणे २ जेणेव सिद्धत्थ्वणे उजाणे जेणेव असोगवरयायवे तेणेव उवागच्छति त्ता असोगवरपायवस्स अहे सीअंठावेई त्तासीयाओ पच्चोरुहइ त्ता सयमेवाभरणालंकारं ओमुइत्ता सयमेव चाहिं मुट्ठी( अहहिं लोअं करेइत्ता छटेणं भत्तेणं अपाणएणं ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only