________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूरिए अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ त्या णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच २ जोयणसहस्साई| दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, त्या णं इहगयस्स मणूसस्स सीआलीसाए जोयणसहस्सेहिं छण्णउईए जोयणेहिं तेत्तीसाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगसद्विधा छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुफासं हव्वमागच्छति, एवं खलु एतेणं उवाए णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संक्रममाणे २ अद्वारस २ सद्विभागे जोयणस्स एगमेगे मंडले मुहत्तगई अभिवड्डेमाणे २ चुलसीई २ सीआइंजोयणाइं पुरिसच्छायं णिबुद्धेमाणे २ सव्वाबाहिरं मंडलं उवसंकमित्ता चारं चरइ, जदाणंभंते ! सूरिए सव्वबाहिरं मंडलं उवसंकभित्ता चारं चरइ तयाणंएममेगेणं मुहुत्ताणं केवइयं खेत्तं गच्छइ?, गो पंच जोयणसहस्साई तिण्णि य पंचुत्तरे जोयणसए पण्णरस य सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, त्या णं इहगयस्स मणूसस्स एगतीसाए जोयणसहस्सेहिं अट्ठहि य एगत्तीसेहिं जोयणसएहिं तीसाए यसद्विभाएहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, एस णं पढमे छम्मासे एस णं पढमस्स छम्मास्स पज्जवसाणे, से सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जयाणं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ त्या णं एगमेगेणं मुहुत्तेणं केवइअंखेत्तं गच्छइ ?, गो पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसए सनावण्णं च सहिभाए। जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एगत्तीसाए जोयणसहस्सेहिं णवहि य सोलसुत्तरेहिं जोयणसएहिं ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र।
१७७
पू. सागरजी म. संशोधित
For Private And Personal Use Only