________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तित्थ्यराभिसेएणं अभिसिंचंति, तए णं सामिस्स महया २ अभिसेयंसि वट्टमाणंसि इंदाइया देवा छत्तचामरक्लसधूवकडुच्छुअपुष्फ-|| गन्धजावहत्थगया हट्टतुट्ठ जाव वजसूलपाणी पुरओ चिटुंति पंजलिउडा, एवं विजयाणुसारेण जाव अप्पेगइया देवा आसि असंमजिओवलितं क्रन्ति जाव गन्धवट्टि भूयं, अध्येग० हिरण्णवासं वासिंति एवं सुवण्णरयणवइरआभरणपत्तपुप्फ्फलबीअमल्लगन्धवण्णजाव चुण्णवासं वासंति, अप्पे० हिरण्णविहिं भाइंति एवं जाव चुण्णविधिं भाइंति, अपे० चउव्विहं वजं वाएंति तं०-ततं विततं घणं झुसिरं, अपे० चविहं गेयं गायंति, तं०-उक्खित्तं पायत्तं मन्दाइयं रोइआवसाणं, अप्पे० चव्विहं पढें णच्चंति, तं०-अचियं दुयं आरडं भसोलं, अप्पे० चउव्विहं अभिणयं अभिणेति, तं०-दिलृतियं पाडिस्सुइ( डंति )यं सामन्तोववाइयं लोगमज्झावसाणियं, अप्पे० बत्तीसइविहं दिव्यं णविहिं उवदंसेन्ति, अप्पे० उप्पयनिवयं निवयउप्पयं संकुचिअपसारियं जाव|| भन्तसंभन्तणामं दिव्वं नट्टविहिं उवदंसति, अप्पे० तंडवेंति अप्पे० लासन्ति अप्पे० पीणेन्ति एवं बुक्कारेंति अफोडेंति वगंति सीहणायं णदंति अपे० सव्वाई क्रन्ति अप्पे० हयहेसियं एवं हथिगुलुगुलाइयं रहघणघणाइयं अप्पे० तिण्णिवि, अप्पे० उच्छोलंति अप्पे० पच्छोलंति अप्पे० तिवई छिंदति पायदहरयं करेन्ति भूमिचवेडे दलयन्ति अप्पे० महया सद्देणं रावेन्ति एवं संजोगा विभासियव्वा, अप्पे० हक्कारेन्ति एवं पुक्कारेन्ति बुक्कारेन्ति ओवयंति उप्पयंति परिप्पवंति जलंति तवंतिपयवंति गजति विजुआयंति वासिंति अप्पे० देवुक्कलियं रेन्ति एवं देवकहकहगंरेंति अपे० देवदुहुदुहगं करेंति अपे० विकिअभूयाइरूवाइं विउविता पणच्चंति एवमाई विभासेज्जा जहा ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only