________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूरियाभस्स, सव्वचंगेरीओ सव्वपडलगाइं० विसेसियतराई भाणियव्वाई, सीहासणछत्तचामरतेल्लसमुग्गजावसरिसवसभुग्गा तालिअंटा जाव अट्ठसहस्सं कडुच्छुगाणं विउव्वंति त्ता साहाविए विउविए य कलसे जाव कडुच्छुए य गिण्हित्ता जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोदगं गिण्हंति ना जाई तत्थ उम्पलाई एउमाई जाव सहस्सपत्ताई ताई गिण्हंति, एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाईणं तित्थाणं उदगं मट्टिअंच गिण्हंति त्ता एवं गंगाईणं महाणईणं जाव चुल्लहिमवंताओ सव्वतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले जाव सव्वासहीओ सिद्धत्थ्ए य गिण्हंति त्ता पमहहाओ दहोअगं उप्पलादीणि य एवं सव्वकुलपव्वएसु वट्टवेअद्धेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवट्टिविजएसु वक्खारपव्वएसु अंतरणईसु विभासिज्जा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सव्वतुयरे जाव सिद्धत्थए य गिण्हंति, एवं णंदणवणाओ सव्वतुयरे जाव सिद्धत्थए य सरसंच गोसीसचंदणं दिव्वं च सुमणोदामं गेण्हंति एवं सोमणसपंडगवणाओ य सव्वतुयरे जाव सुमणसदाभं दद्दरमलयसुगंधे य गिण्हंति त्ता एगओ मिलायति त्ता जेणेव सामी तेणेव उवागच्छंति त्ता महत्थं जाव तित्थयराभिसेयं उवट्ठति ।१२१। तए णं से अच्छुए देविन्दे दसहिं सामाणियसाहस्सीहिं जाव आयरक्खदेवसाहस्सीहिं सद्धिं संपरिवुडे तेहिं साभाविएहिं विउव्विएहि य वरकमलपइहाणेहिं सुरभिवरवारिपडिपुण्णेहिं चन्दणक्यचच्चाएहिं आविद्धकंठेगुणेहिं एउमुष्पलपिहाणेहिं करयलसुकुमारपरिगहिएहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अद्वसहस्सेणं भोमेजाणं जाव सव्वोदएहिं सव्वमट्टियाहिं सव्वतुअरेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्डीए जाव वेणं महया २ | ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only