________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
| जाव दीविअचम्मेइ वा अणेगसंकु कीलक सहस्सवितते आवडपच्चावडसेढिप ( प्र०डि ) सेढिसुत्थि असोवत्थि अवद्धमाणपूसमाणवमच्छंडगमगरंडगजारमार ( प्र०णा अच्छदाममोरा अंडालारामंडा) फुल्लावलीप मपत्तसागर तरंगवसंतलयप मलयभत्तिचित्तेहिं सच्छाए हिं सम्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविहपञ्चवण्णेहिं मणीहिं उवसोभिए, तेसिं णं मणीणं वण्णे गन्धे फासे अ भाणिअव्वे जहा रायम्पसेणइज्जे, तस्स णं भूमिभागस्स बहुमज्झेदेसभाए पिच्छाघरमण्डवे अणेगखम्भसयसण्णिविद्वे वण्णओ जाव पडिरूवे तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे, तस्स णं मण्डवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेस भागंसि महं एगा मणिपेढिआ अट्ठ जोअणाई आयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरिं महं एगे विजयसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, से णं अन्नेहिं तदद्धच्चत्तम्पमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समन्ता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिआ णाणामणिरयणविविहहारद्धहारउवसोभिअसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वाइए हिं वाएहिं मन्दं एइज्जमाणा २ जाव निव्वुइकरेणं सद्देणं ते पएसे आपूरे माणा २ जाव अईव उवसोभेमाणा २ चिद्वंति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सक्कस्स चउरासीए सामाणिअसाहस्सीणं चउरासीई भद्दासणसाहस्सीओ पुरत्थिमेणं अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरत्थिमेणं अब्भिंतर परिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमपरिसाए चउद्दसण्हं पू. सागरजी म. संशोधित
॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥
१५८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only