________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केणटेणं भंते ! एवं वुच्चइ रम्मए वासे २ ?, गो०! रम्मगवासे णं रम्भे रम्मए रमणिज्जे रई (मए) य इत्थ देवे जाव परिवसइ से|| तेणटेणं०, कहिं णं भंते ! जंबुद्दीवे रुप्पी णामं वासहरपव्वए पं०?, गो०! रम्भगवासस्स उत्तरेणं हेरण्णव्यवासस्स दक्खिणेणं पुरस्थिमलवणसमुहस्सपच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ्णं जंबुद्दीवेरुप्पीणाभवासहरपव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्सविणवरं दाहिणेणं जीवा उत्तरेणं ध[अवसेसंतं चेव, महापुंडरीए दहे गरकंताणदी दक्खिणेणंणेयव्वा जहा रोहिआ पुरथिमेणं गच्छइ, रुप्पकूला उत्तरेणंणेअव्वा जहा हरिकता पच्चत्थिमेणं गच्छइ अवसेसंतं चेव, रुध्यिमिणं भंते ! वासहरपव्वए कइ कूडा पं० गो०! अट्ठकूडा पं००-'सिद्ध रुप्पी रम्मगणरकंता बुद्धि रुप्पकूला य । हेरण्णवय (प्र०ये) मणिकंचण अ य (प्र० णे य) रुप्पिंभि कूडाई ॥६९॥ सव्वेवि एए पंचसइआ रायहाणीओ उत्तरेणं, सेकेणटेणं भंते ! एवं वुच्चइ रुप्पी वासहरपव्वए २?, गो०! रुप्पी कामं वासहरपव्वए रुप्पी रुप्यपद्वे रुप्योभासे सव्वरुप्पामए रुप्पी य इत्थ देवे पलिओवमठिइए परिवसइ, से एएणटेणं गो०! एवं वुच्चइ०, कहिं णं भंते ! जंबुद्दीवे हेरण्णवए णामं वासे पं०?, गो०! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थणं जंबुद्दीवे हिरण्णवए वासे पं० एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियळणवरं जीवा दाहिणेणं उत्तरेणं घjअवसिटुंतं चेव, कहिं णं भंते ! हेरण्णवए वासे मालवन्तपरिआए णामं वट्टवेअद्धपव्वए पं०?, गो०! सुवण्णकूलाए पच्चत्थिमेणं रुप्पकूलाए पुरथिमेणं | ॥श्री जंबूद्वीप प्रज्ञप्तिसूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only