________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दालयित्ता मंदरस्सपव्वयस्स पुरथिमेणं पुव्वविदेहवासंदुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं| आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं दुवत्तीसाए य सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिटुं तं चेव, एवं णारीकंतावि उत्तराभिमुही णेयव्वा, णवरमिभणाणत्तं गंधावइ वट्टवेयद्धपव्वयं जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे यमुहे य जहा हरिवंतासलिला, णीलवंते णं भंते ! वासहरपव्वए कई कूडा पं०?, गो० ! नवकूडा पं० तं०-सिद्धाययणकूडे० 'सिद्ध णीले पुव्वविदेहे सीया य कित्ति णारी यो अवरविदेहे रम्मगकूडे उवदंसणे चेव ॥६८॥ सव्वेऽवेते कूडा पञ्चसइआ रायहाणीउ उत्तरेणं, से केण्डेणं भंते ! एवं वुच्चइ णीलवंते वासहरपव्वए २१, गो०! णीले णीलोभासे णीलवते य इत्थ देवे महिद्धीए जाव परिवसइ सव्ववेरुलिआमए णीलवंते जाव णिच्चे ११० कहिं णं भंते! जंबुद्दीवे रम्भए शाम वासे पं०?, गो०! णीलवन्तस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरथिमलवणसमुदस्स पच्चत्थिभेणं पच्चत्थिमलवणसमुहस्स पुरथिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणिअव्वं णवरं दक्खिणेणं जीवा उत्तरेणं धणुं अवसेसं तं चेव, कहिं णं भंते ! रम्मए वासे गन्धावई णामं वट्टवेअद्धपव्वए पं०?, गो० ! कन्ताए पच्चस्थिमेणं णारीकन्ताए पुरस्थिमेणं रम्भगवासस्स बहुमझदेसभाए एत्थ णं गन्धावई णामं वट्टवेअद्धे पव्वए पं०, जंचेव विअडावइस्स तं चेव गंधावइस्सवि वत्तव्यं, अट्ठो बहवे उप्पलाइं जाव गंधावइप्पभाई पउमे य इत्थ देवे महिद्धीए जाव पलिओवमठिइए परिवसइ रायहाणी उत्तरेणं, से ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only